SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ जीवामिगमले मुन्मेपनिमेषान्तरेणैव यावता कालेन निमेपोन्मेष स्तावता कालेनेवायःपिण्डम् 'पुणरवि' पुनरपि ' पद्धरिस्सामित्ति कटु' प्रत्युद्धरिष्यामि नारकात् झटित्येव निष्कासयिष्यामीति कृत्वा पश्यति तावत् 'पविरायमेव पासेज्जा' वितरं प्रस्फु. टितमेव पश्येत् 'तं चेव णं जाव णो चेवणं संचाएज्जा पच्चुद्ध रित्तए' तदेव खल्लु यावत् अत्र यावत्पदेन-'पविलीणमेव पासेज्जा पविद्धत्यमेव पासेज्जा' इति पदयोः संघहो ज्ञातव्यः, तत्र-मविळीनमेव गलितमेव पश्येत् प्रविध्वस्तमेव पश्येत् नैव खलु शक्नुयात्-समयों भवेत् तमयं पिण्डं नरकात्मत्युद्धर्तुम् । पुनरपि दृष्टान्त. माह-'से ' इत्यादि, 'से णं से जहाणासए सत्तमायंगे' यथा वा स खल्ल स यथा नामको मत्तमातङ्गः कश्चित्कुञ्जर: 'तदेव जान सोक्खवहले यावि विहरेज्जा' तथैव यथा उष्णवेदनीयनरकवेदनामकरणे कुअरविशेषणानि प्रोक्तानि तान्येव विशेषणानि अत्रापि ग्राह्याणि, कियपर्यन्त मित्याह 'जाव' यावत स कुञ्जरः सोख्यवहुलश्चापि विहरेत, तथाहि___ 'सहिहायणे पढमसरयकालसमयसि चरमणिवाघसमयंति उहासिहए तण्हा. भिहए दवाग्गिजालाभिहए आउरे सुलिए पिवासिए दुबले दिलते एगं महई के पाद निकाल लेता हूं तो इतने काल में ही वह शीत वेदना वाले नरकों में डाला गया संतप्त लोहे का गोला यहां पिघलने और गलने लगा है ऐसा साक्षात् दिखलाई दे सकता है इल तरह वह लुहार का लड़का अब 'तं चेव णं जाच णो चेव णं संचाए पच्चुरित्तए' उस गोले को वहां से पुनः बाहर निकालने में समर्थ नहीं हो सकता है इस तरह से-यह भी और दूसरा एक दृष्टान्त इसी विषय को पोषण करने के लिये ऐसा है कि-'से णं से जहाणामए मत्तमातगे कुंजरे' जैसे-कोई एक मदोन्मत्त गजराज हो और वह ६० लाठ वर्ष का हो शरस्काल के प्रथम समय में-अश्विन मास में या चरम निदाघकाल के समय में जेठ તેટલામાં જ આને કહાડી લઉં છું તો એટલા કાળમાંજ તે શીતવેદનાવાળા નરકોમાં નાખેલ તપેલ લોખંડનો પીંડ ત્યાં ઓગળવા અને ગળવા માંડે છે. તેમ તેને સાક્ષાત્ દેખાય છે. આ રીતે લવારને છોકરી તે પછી તો चेव णं जाव णो चेव णं संचाए पच्चुद्धरित्तई' सामान त्यांथी पाछ। महार કહાડવાને શક્તિમાન્ થતો નથી. એ જ પ્રમાણે આ એક બીજું એક દૃષ્ટાંત આ વિષયને જ સમર્થન કરવા માટે બતાવવામાં આવે છે તે આ પ્રમાણે છે. 'से णं से जहानामए मत्तमातगे कुजरे' मा ४ महाभत्त गरा હાય, અને તે ૬૦ સાઈઠ વર્ષના હોય, તે શત્ કાળના પ્રથમ સમયમાં અર્થાત્ આ મહિનામાં અથવા છેલ્લે નિદાઘ કાળના સમયમાં અર્થાત જેક.
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy