SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योति का टीका प्र.३ उ.२ ५.२० नारकागां क्षुत्पिपासास्वरूपम् २७ भिण्डमालरूपं वा भिण्डमालः शस्त्रजातिविशेषः, यावत्पदेन मुसण्डिपदादारभ्य भिण्डिमालपर्यन्तं रूपं वा इति पदं संयोजनीयम् तच्च संयोज्य प्रदर्शितमेव । मुद्रादि भिण्डमालान्तरूपं विकुक्तुिं समर्था भवन्ति नारका इति । अत्र मुद्गरादि शस्त्रनामसंग्राहिका गाथा-- 'मुग्गर मुसुढि करवत्त असि सचि हल गया मुसल चक्का । नाराय कुंततोमर मूललउडभिडमालाय' ॥१॥ मुद्गरमुषण्डि करपत्रालि शक्ति हळगदा मुशल चक्राणि । नाराच कुन्ततोमर शूल लगुड भिण्डिमालानि च ॥१॥ इतिच्छाया 'पुहुत्तं विउव्वेमाणा' पृथक्त्वम्-अनेकरूपाणि विकुरन्तः 'मोग्गररूपाणि वा जाव भिंडिमालरूबाणि वा' मुद्गररूपाणि वा करपत्ररूपाणि या अतिरूपाणि बा, शक्तिरूपाणि वा, इलरूपाणि या गदारूपाणि वा मुशलचक्रनाराच कुन्त. तोमर शूउलगुड मिण्डिमालरूपाणि वा 'वाई' तानि मुद्गरादि भिण्डिमालान्तः रूपाणि 'संखेज्जाई नो असंखेज्जाई' संख्येयानि नो न तु असंख्येयानि संख्या-कुन्त-भाले तोमर की, शुलकी, लकुट-लाठी की और भिण्डिमाल नामक शस्त्र विशेष की 'जाव भिडनाल रूपं वा' यावत् भिण्डिमाल रूप की-यावत-मुसुण्ढि पद से लेकर सिण्डिाल तक सब शस्त्रों के रूपकी विकुर्वणा कर सकने में समर्थ होते हैं। 'पुष्टत्तं विउध्वेमाणा' जन्म देनारक अनेक रूपों की विकर्वणा करते हैं-तब वे 'मोग्गररूवाणि वा जाब भिण्डिमालख्याणि वा' अनेक मुद्गर रूपों की यावत्-अनेक मुषुण्डि रूमों की अनेक करपन्न रूपों की अनेक असिरूपों की अनेक शक्ति रूपों की, अनेक हल रूपों की अनेक गदा रूपों की, अनेक मुसल, चक्र, नाराच, कुन्त, तोमर एक प्रकार का वाण शूललगुड और भिण्डमाल रूपों की बिकुर्वणा कर सकने ભાલા, તેમર, ની. શલની, લકુટ કહેતાં લાકડીની અને બિંદિપાલ નામના श२ विशेषनी 'जाव भिंडिमालरूव वा' यावत् निभास ३५नी यावत् भुसुदी પદથી લઈને બિંદિપાલ સુધીના બધાજ શાસ્ત્રાના રૂપની વિમુર્વણ કરી શકવામાં સમર્થ હોય છે. 'पुहुत्तं विउठवेमाणा' न्यारे ते ना२। अने४ ३पानी विgu 3रे छे. त्यारे तेसो 'मोग्गरवाणि वा जाव भिण्डिमालस्वाणि वा' मने भुग२३थानी યાવત્ અનેક મુકુંઢિ રૂપની અનેક કરવાના રૂપની અનેક તલવારની અનેક શક્તિની અનેક હળની અનેક ગદાઓની અનેક મુસલ, ચક, નારાચ, કુંત તેમ એટલે કે એક પ્રકારના બાણુની શૂલ, લાકડી અને બિંદિપાલની વિમુ
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy