SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.२ ६.१९ नारकाणामुच्छ्वासादिनिरूपणम् २६३ यावदत्रः सप्तम्यम् रत्नमनानारदेव शर्कराभा वालका प्रभा पङ्कप्रभा धूमप्रभा तमाममा तमस्तमयमा नारकाः सम्यग्दृष्टयोऽपि भवन्ति मिथ्यादृष्टोऽपि भवन्ति । सम्यसिमा (मिश्र) दृष्टोऽपि भवन्तीति भावः । सम्पति- ज्ञानित्वाज्ञानित्वं दर्शयति- 'इसी से णं' इत्यादि, 'इमी से णं भंते !' एतस्यां खलु भदन्छ ! ‘रचणपभाष पुढवीए' रत्नममाणं पृथिव्याम् 'नेरइया कि नाणी अन्नाणी' नेविकाः किं जानिनो सवन्ति अज्ञानिनो वा भवन्तीति प्रश्नः भगवानाह - 'गोळा' इत्यादि, 'गोयवा' हे गौतम! 'पाणी व अन्नाणी वि' ज्ञाfaaisfy अन्ति अज्ञानिनोऽपि भवन्ति रत्नप्रभा नरका इति । 'जे नाणी ते नियमातिन्नाणी' तत्र ये ज्ञानमस्ते नियमतस्त्रिज्ञानिनः, 'तं जहा ' तद्यथा'आमणिवोहाणी' आमिनिवोधिक ज्ञानिनः 'सुयनाणी' श्रुतज्ञानिनः 'ओहिना का फन द्वितीय पृथिवी से लेकर अबः सप्तमी पथिवी तक के नारकों के सम्बन्ध में भी जानना चाहिये अर्थात् द्वितीय पृथिवी के नैरयिकों से लेकर खातवीं पृथिवी तक के नैयिक सम्पादष्टि भी होते हैं मिथ्या दृष्टि भी होते हैं और मिश्रदृष्टि भी होते हैं । अब नैरधिको का ज्ञान अज्ञान द्वार कहते हैं- 'हमी से णं भंते रयणभाए पुढची नेहा कि नाणी अन्नाणी' हे भदन्त ! इस रत्नप्रभा पृथिवी के कम ज्ञानी होते हैं ? या अज्ञानी होते है ? उत्तर में प्रभु कहते हैं - 'गोयना ! णाणी चि अन्नाणी बि' हे गौतम! इस रत्नप्रभा पृथिवी के नैरषिक ज्ञानी भी होते है और अज्ञानी भी होते हैं। 'जे नाणी ते तिन्नाणी' जो ज्ञानी होते हैं वे नियम से तीन ज्ञान जाब अहे स्वत्तमाह' मा प्रभानु ईथन मील पृथ्वीधी सहने अधःससमी પૃથ્વી સુધીના નારકેાના સુખ...ધમાં પણ સમજવું' અર્થાત્ મીજી પૃથ્વીના નૈયિકાથી લઈને સાતમી પૃથ્વી સુધીના નૈયિકા સમ્યક્ દૃષ્ટિ વાળા પણ હાય છે. મિથ્યાર્દષ્ટિ વાળા પણ હેાય છે અને મિશ્ર દૃષ્ટિ વાળા પણ હાય છે. આ હવે નાયિકાના જ્ઞાન અને અજ્ઞાન દ્વારના સંબંધમાં કથન કરવા માંઆવે છે. स'मधमां गौतमस्वामी प्रभुने पूछे 'इमीसे णं भवे ! रयणनभाए पुढवीर नेरइया कि नाणी अन्नाणी' हे भगवन् या रत्नअला पृथ्वीना नैरयि है। જ્ઞાની હાય છે ? કે અજ્ઞાની હાય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમસ્વામીને छे 'गोयमा ! णाणी वि अण्णाणी वि' हे गौतम! सा रत्नप्रभा પૃથ્વીના નૅરિયકા જ્ઞાની પણ હાય છે, અને અજ્ઞાની પણ હાય છે ને સાળી ते नियमा तिन्नाणी' से गौतम । જ્ઞાની હાય છે, તેએ નિયમથી. ત્રણ ज्ञान वाजा होय छे. 'तं जहा' ते त्र ज्ञान भी प्रभाये छे. मडे 'अभि
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy