SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे २०८ रत्नमभायां प्रथमनारक पृथिव्याम् ' नरगा कि मया पन्नत्ता' नरकाः किं मया किं द्रव्यमयाः प्रज्ञता : - कथिता इति प्रश्नः भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सव्वा मया पन्नत्ता' सर्व वज्रमयाः - सर्वात्मना वज्रमयाः वज्रद्रव्यमयाः प्रज्ञप्ताः- कथिताः वज्रवदति कठिना नरका भवन्तीति । 'तत्थ णं नरएसु' तत्र खलु तेषु रत्नप्रभानरकेषु 'वढवे जीवा च पौग्गका य' वदयो विविध प्रकाराः जीवाश्च स्वरवादस्पृथिवी कायिकरूपाः पुद्गलाच 'अवकमंति विउक्कमंति' अपक्रामन्ति - च्यवन्ते व्युत्क्रामन्ति समुत्चन्ते - एनुदेव शब्दद्वयं यथाक्रमं पर्यायद्वयेन विवृणुते - 'चयंति उपवज्जेति' च्यवन्ते उत्पद्यन्ते । अयं माचः - एके rter: पुद्गलाश्च यथायोगं नरकाद् गच्छन्ति तथा अपरे जीवाः यथाक्रमं नरः केषु आगच्छन्ति । यस्तु प्रतिनियतसंस्थानादिरूप आकारः स तु तदवस्य एव भाए पुढचीए' हे भदन्त ! इस रत्नप्रभा पृथिवी में जो 'णरगा' नरकावास है वे 'किमया' किस वस्तुमय है ? किस वस्तु के बने है ? उत्तर में प्रभु कहते हैं - 'गोयमा ! सव्ववदरामया पन्नत्ता' हे गौतम | रत्नप्रभा पृथिवी के नरक सर्वात्मना वज्रमय हैं-वज्र के बने हुए हैं- वज के जैसे अति कठिन हैं 'तत्थ णं नरए बहवे जीवाय पोग्गलाय rarकमंत विक्कमंति' उन नरको में अनेक खरचिनश्वर बादरपृथिवीकायिक जीव और पुङ्गल 'अवकम्मति - विकर्मति' आते जाते रहते हैं, 'चयंति उववज्जंति' यही बात इन दो पदों द्वारा प्रकट की. गई है इससे यह समझाया गया है कि अनेक जीव वहां से बाहर निकलते रहते हैं और अनेक जीव वहां आकर के उत्पन्न होते रहते हैं इसी तरह से अनेक पुद्गल वहां से बिछुडकर बाहर आ जाते हैं और रयणभाए पुढजीए' हे भगवन् मा रत्नला पृथ्वीमां ने 'जागा' नरवास छे, ते मधा किं मया' वस्तुभय छे ? अर्थात् ४४ वस्तुथी मनेवा छे ? मा प्रश्नना उत्तरभां अलु गौतमस्वामीने 'गोयमा ! सव्व वइरामया पन्नत्ता' हे गौतम ! २त्नप्रभा पृथ्वीना नरसावासो सर्वात्मना अर्थात् सर्व પ્રકારથી વામય છે. અર્થાત્ વના મનેલા છે. અને વા. જેવા અત્યંત ४४ छे, 'तत्थ णं नरपसु बहवे जीवा य पोग्गला य अवक्कम ति विउक्कम ति' નરકામાં અનેક ખર-વિનશ્વર ખાદર પૃથ્વીકાયિક જીવ અને પુદ્ગલ ‘ક मति विउक्कमति' भावता ता रहे छे. 'चयंति उत्रवज्जंति' से वात भ्या એ ક્રિયાપદો દ્વારા પ્રગટ કરવામાં આવી છે. આ કથનથી એમ સમજાવવામાં આવેલ છે કે અનેક જીવા ત્યાં આવીને ઉત્પન્ન થતા રહે છે. એજ પ્રમાણે અનેક પુગલે ત્યાંથી વષ્ટિને નીકળીને બહાર આવી જાય છે, અને ખહારના
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy