SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ जीवामिगमस्ते २०६ काणामन्तस्य प्राप्तुमशक्यत्वादिति । 'ए महालयाणं गोयमा' एतावन्तः पूर्वोक्तोपमानेन उपमिता महान्तो हे गौतम ! 'इमीसे णं रयणप्पभाए पुढवीए' एतस्यां रत्नप्रभायां पृथिव्याम् ‘णरगा पण्णत्ता' नरकाः प्रज्ञप्ताः । एवं जाव अहे सत्तमाए' एवं यावद्धः सप्तम्याम्-यथा रत्नमभायां नरका: महत्त्वेन प्रतिपादिता. स्तथैव शर्करापभात आरभ्य यावत्सप्तमी पृथिवी पर्यन्त नरका अपि महत्त्वेन सातव्याः। 'णरं अहे सत्तमाए' नवरमेतावद्वैलक्षण्यम् यद् अधःसप्तम्याम् 'अत्थेपइयं नरगं वीश्वरज्जा' अस्त्येककनरकमप्रतिष्ठानाख्यं व्यतिव्रजेत् अप्रतिष्ठा ननामकनरकरूप लक्ष योजनायामविष्कम्भतया तदन्तस्य प्राप्तुं शक्यत्वात् 'अत्थेगइए नरगे नो वीइवएज्जा' अस्त्येककान् नरकान अपतिष्ठानादितरान् नो उनका अन्त पाना उसे छह महिना तक भी निरन्तर उपरोक्त देवगति से लांघके वाले देव को भी अशक्य है । 'ए महालाया णं गोयमा ! इमीसे ण रघणपभाए पुढवीए णरगा पण्णत्ता' अतः हे गौतम | ऐसी उपमाबाले इतने बडे विस्तारवाले नरक इस रत्नप्रभा पृथिवी में कहे गये हैं । 'एवं जाद अहे सत्तमाए' रत्नप्रभा पृथिवी में जैसे ये नरकावास बहुत बडे विस्तारवाले कहे गये हैं-उसी प्रकार से शर्कराप्रभा से लेकर अधः सप्तमी पृथिवी तक जो नरकावास है-वे भी ऐसे ही महाविस्तारवाले कहे गये हैं। 'नवरं' अधः सप्तमी में जो विशेषता हैयह इस प्रकार-'अहे सत्तमाए अस्थेगइयं नरगं वीइवएज्जा अस्थेगइए नरगे नो वीहवएज्जा' अधःसप्तमी पृथिवी में जो एक लाख योजन का लम्बा चौडा अप्रतिष्ठान नामका नरकावास है उसका तो वह उल्लंघन પામ તે છ માસ પર્યત નિરંતર ઉપર કહેવામાં આવેલ દેવ ગતિથી Gee न ४२वापावा हेवने ५९] मशय छे. 'ए महालयाणं गोयमा ! इमीसेण रयणप्पभाए पुढव ए गरगा पण्णत्ता' तथा 8 गौतम! मेवी ७५भावामन पेट मार विस्तार न२४पासे! मा २नमा थ्वीमा ४ा छे. 'एवं जाव अहे सत्तमाए' रत्नप्रभा पृथ्वीमा मा न२४पास भ प विद्या છે, એ જ પ્રમાણે શર્કરા પ્રભા પૃથ્વીથી લઈને અધ સપ્તમી પૃથ્વી સુધીમાં જે નરકાવાસે છે, તે બધા પણ એવા જ પ્રકારની મહાવિશાળતાવાળા કહ્યા છે, 'नवर' मधसभी पृथ्वीमा २ विशेषता छ, ते या प्रमाणे छ, 'अहे सत्तमाए अत्थेगइयं नरग वीइवएपजा अत्थेगइए नरगे ना वोइवएज्जा' અધઃસસમી પવીમાં એક લાખ જનની લંબાઈ પહેળાઈ વાળું જે પ્રતિષ્ઠાન નામનું નરકાવાસ છે. તેનું ઉલંઘનતે તે કરી શકે છે, પરંતુ અસંખ્યાત
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy