SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.३ उ.२ २.१२ कस्यां पृथिव्यां कति नरकावासाः १६७ ... 'अहे सत्तमाए णं भते ! पुढवीए अढोत्तर जोयणस यसहस्सबाहल्लाए उपरि केवइयं ओगाहित्ता, हेट्ठा केत्रइयं वज़्जेत्ता पज्झे केवइए केवइया अणु. तरा महइमहालया महानरगावासा पन्नत्ता ? गोयमा ! अहे सत्तमाए पुढवीए अठ्ठत्तर जोयणसयप्तहस्स वाइल्लाए'उवरि अद्धतेवणं जोयणसहस्साई ओगा. हेचा हा वि अद्धतेवणं जोर्यणसहस्साई वज्जिता समझे तिसु जोयणसहस्सेसु ऐस्थ णं अहे सत्तम पुढवी नेरइयाणं पंच अणुत्तरा महइमहालया महानिरया पन्नता जहा-काले महाकाले रोरुए महारोरुए मज्झे अप्पाहाणे, ते णं महानरमा अंतो बट्टा जाव असुभा नरगेसु वेयणा ॥ छाया-शर्करामभायाः खल भदन्त ! पृथिव्याः द्वात्रिंशसहस्त्रोत्तरयोजनशतसहस्रवाहल्ययुक्ताया उपरितनमांगे कियदवसाय अधस्ताद वर्जयित्वा मध्ये एव कियत्ममाणं कियन्ति नरकाचासशतसहस्त्राणि प्राप्तानि, भगवानाह-हे गौतम ! शर्कराममायाः खलु पृथिव्या द्वात्रिंशत्सहस्त्रोत्तरयोजनसहस्त्रबाहल्योपेताया उपरि एकं योजनसहस्रपवगायाधस्तादेकं योजनसहस्रं वर्जयित्वा मध्ये त्रिंशत्सहस्रोत्तरयोजनशतसहस्र. अत्र खलु शर्करामभा पृथिवी नैरयिकाणां योग्यानि विंशति नरकावासशतसहस्राणि भवन्तीत्याख्यातं तीर्थकरैः, ते खल्ल नरका अन्तमध्यमागे वृत्ताकारा यावदशुभा नरकेषु वेदना। बालकापभायाः खलु भदन्त ! पृथिव्या अष्टाविंशत्युत्तर योजनशतसहस्रबाहल्याया उपस्तिनमागे कियदवगाह्याधस्तात् कियवर्जयित्वा मध्ये कियस्ममाणं : अधः सप्तमी पृथिवी की मोटाई एक लाख आठ हजार योजन की है इसमें से ऊपर नीचे के साढेघावन-साढेवाचन ५२॥) हजार योजन प्रमाण क्षेत्र को छोडकर बीच के तीन हजार योजन क्षेत्र में पांच महा नरकाचास हैं। ये नरकावास बहुत ही अधिक विशाल हैं। इनके नाम काल, महाकाल रौरव महारौरव और अप्रतिष्ठान हैं अप्रतिष्ठान सब के मध्य में हैं पृथिवियों के बाहल्य के परिमाण को नरकावास के स्थानभूत मध्य भाग के परिमाण को और नरकावासों की संख्या को प्रकट करने वाली ये चार गाथाएँ हैं અધઃસપ્તમી પૃથ્વીની વિશાળતા એક લાખ આઠ હજાર જનની છે. તેમાંથી ઉપર નીચેના સાડા બાવન સાડા બાવન હજાર જન પ્રમાણુવાળા ક્ષેત્રને છોડીને વચલા ત્રણ હજાર જનના ક્ષેત્રમાં પાંચ મહી નરકાવાસ આવેલા છે. આ નારકાવાસે ઘણુ જ વધારે વિશાળ છે. તેના નામે આ પ્રમાણે છે. કાલ ૧, મહાકાલ ૨. રીરવ ૩, મહારૌરવ ૪ અને અપ્રતિષ્ઠાન ૫, તે પકી અપ્રતિષ્ઠાન નામનું નરકાવાસ સૌની મધ્યમાં છે પૃથ્વીના બાહલ્યના પરિમાણને તથા નરકાવાસના સ્થાનભૂત મધ્યભાગના પરિમાણને અને નરકાવાસેની સંખ્યાને બતાવવા વાળી આ નીચે આપેલ ચાર ગાથાઓ છે.
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy