SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ ७.१० प्रतिपृथिव्या. उपर्यधस्तनचरमान्तयोरन्तरम् १५३ कियद् अबाधया अन्तर प्रज्ञप्तम् भगवानाह-हे गौतम ! अत्र धनोदधेः प्रमाण संमेलनेन अष्टाविंशतिसहस्रयोजनोत्तर योजनशतसहस्रमन्तरं प्रज्ञप्तम् । अध:सप्तम्याः पृथिव्या उपरितनचरमान्तात् घनवातस्योपरितनचरमान्तोऽपि अष्टाविशतिसहस्रोत्तरमेकं लक्षम् । घनोदधेरधस्तनचरमान्तस्य घनवातस्योपरितन. चरमान्तस्य च-द्वयोः परस्पर संलग्नत्वा तुल्यममाणस्वमिति ।। एवं घनवातस्याधस्तनचरमान्तस्य तनुवातावकाशान्तरयोरुपरितनाधरतनचरमान्तानां च प्रत्येकमसंख्येययोजनसहरमन्तरं भवतीति ज्ञातव्यम् ॥१०॥ सम्पति-रत्नप्रभादि पृथिवीनां परस्परमग्राग्रेन पृथिवीमपेक्ष्य पूर्दपूर्व पृथिव्या पाहल्यविस्ताराभ्यां तुल्यत्वादिकं प्रतिपादयन्नाद-इमाणं अंते' इत्यादि। मूलम्-इमाणं भंते ! रयणप्पभा पुढवी दोच्चं पुढविं पणिहाय बाहल्लेणं किं तुल्ला विसे लाहिया संखेजगुणा? वित्थरेण किं तुल्ला विसेसहीणा संखेजगुणहीणा ? गोयमा! इमाणं रयणघनोदधि का उपरितन चरमान्त कितने अन्तर में हैं ? हे गौतम एक लाख आठ हजार योजन का है। अधासप्तम पृथिवी के उपरितन चरमान्त से घनोदधि के अधस्तन चरमान्त तक अन्तर एक लाख अठाईस हजार योजन का है अधःसप्तमी पृथिवी के उपरितन चारमान्त तक भी अन्तर एक लाख अठाईस हजार योजक का है। अधिसप्तमी पृथिवी के उपरितन चरमान्त से धनवात के अधस्तन चरमान्त तक अन्तर असं. रूपात लाख योजन का है। तथा इतना ही अन्तर तलुवात के उपरितन अधस्तन चरमान्त तक है इसी प्रकार अवकाशान्तर के भी उपरितन अवस्तन चरमान्त तक भी असंख्यात लाख योजन का अन्तर है। ऐसा स्पष्टीकरण इस कथन का है। सूत्र ॥१०॥ ઉપરના ચરમાંત સુધીમાં કેટલા જનનું અંતર કહેલ છે ? ઉત્તર- હે ગૌતમ એક લાખ અઠયાવીસ હજાર એજનનું અંતર કહેલ છે. પ્રશ્ન-અધઃસપ્તમી તમસ્તમાં પ્રથ્વીની ઉપરની ચરમાનતથી ઘને દધિની નીચેના ચરમાંત સુધીમાં કેટલું અંતર કહેલ છે ? ઉત્તર–હે ગૌતમ ! એક લાખ અઠયાવીસ હજાર એજનનું અંતર કહ્યું છે. અધઃસપ્તમી પૃથ્વીની ઉપરના ચરમાન્ત સુધીમાં પણ અસંખ્યાત લાખ એજનનું અંતર કહ્યું છે. તથા એટલું જ અંતર તનવાતની ઉપરના અને નીચેના ચરમાંત સુધીમાં કહેલ છે. આજ પ્રમાણે અવકાશાન્તરની ઉપરના અને નીચેના ચરમાન્ત સુધીમાં પણ અસંખ્યલાખ જનનું અંતર સમજવું. એ પ્રમાણેનું આ કથનથી સ્પષ્ટી ३२८३ रे छे. ॥ २ १० ॥
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy