SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ प्रमेगधोतिका टीका प्र.३ २.१० प्रतिपृथिव्याः उपर्यधस्तनचरमान्तयोरन्तरम् ११९ घरमान्ताव पञ्चदशयोजन सहस्त्राणि अन्तरं भवति, 'हे ठल्ले चरिमंते सोळसजोयण सहस्साई" रत्नकाण्डस्योपरितनचरमान्तात् रिष्टकाण्डस्य योऽधस्तनश्वरमान्तस्तयोमध्ये षोडशयो जनसहनमन्तरं भवतीति । अयं भावः रत्नपभायां त्रीणि खरकाण्ड पतालकाण्डाकाण्डानि कथितानि तत्र प्रथमे खरकाण्डे पोडशाशन्तरकाण्डानि रस्न १ वज २ वैडूर्य ३ लोहिताक्ष ४ मसारगल्ल ५ हंसगर्भप पुलक७ सौगन्धिक ८ ज्योतीरसा ९ जना १० अनपुलक ११ रजत १२ जात १३ रूपाङ्क १४ स्फटिक १५ रिष्ट १६ रत्ननामझानि कथितानि, तत्र रत्नमभायाः खरकाण्डस्योपरितनचरमान्ताद रत्नकाण्डस्याधस्तनचरमान्ते वनकाण्ड काण्ड का उपरितन चरमान्त तक पन्द्रह हजार योजन का अन्तर होता है 'हेटिल्ले चरिमंते सोलस जोयणसहस्साह और रत्नकाण्ड के उपरितन चरमान्त से रिष्टकाण्ड का जो अधस्तन चरमान्त है वहां तक सोलह हजार योजन का अन्तर हो जाता है । तात्पर्य यह हैरस्नप्रभा पृथिवी में तीन काण्ड हैं-(१) खरकाण्ड (२) पङ्कबहुलकाण्ड और (३) अब्बहुलकाण्ड-जलकाण्ड पहिले खरकाण्ड में सोलह अवान्तर काण्ड हैं-इनके नाम ये हैं-रत्नकाण्ड १, वज्रकाण्ड २, वैडूर्यकाण्ड ३, लोहिताक्षकाण्ड ४, मसार-गल्ल काण्ड ५, हंसगर्भकाण्ड ६, पुलककाण्ड ७, सौगन्धिकाण्ड ८, ज्योतिरसकाण्ड ९, अञ्जनकाण्ड १०, पुलककाण्ड ११, रजतकाण्ड १२, जातरूपकाण्ड १३, अङ्ककाण्ड १४, स्फटिककाण्ड १५, और सोलहवां रिष्टकाण्ड १६ । इनमें रत्नप्रभा के खरकाण्ड के उपरितन चरमान्त से रत्न काण्ड के अधस्तन वरमान्त सुधी ५२ M२ योशननुं मत२ थाय छे. 'हे द्विल्ले चरिमते सोलर जोयणसहस्साई' भने २-४is S५२।। २२भतिथी २ष्ट is Aधरतन नायना ચરમાંત છે, ત્યાં સુધીમાં સોળ હજાર એજનનું અંતર થઈ જાય છે. કહેવાનું તાત્પર્ય એ છે કે પ્રભા પૃથ્વીમાં ત્રણ કાંડે આવેલા છે. ५२४13 (१) ५'महुस४i3 (२) अभईaxis (3) ५९ ५२४isti भात સેળ અવાંતર કોડ આવેલા છે. તેના નામે આ નીચે પ્રમાણે છે રત્નકાંડ (1) q००४is (२) वैय°४is (3) allsahasis (४) मसाRAxis (५) स. म.3 (6) Jti (७) सोधिzzis (८) ये ती२४४i3 (6) Aoraxis (१०) ५३४is (११) २raxis (१२)11३५४७ (१3) Axis (१४) २६.23 કાંડ (૧૫) અને સોળમો રિષ્ણકાંડ (૧૬) આમાં રત્નપ્રભા પૃથ્વીના ખરકાંડને ઉપરિતનું અર્થાત્ ઉપરના ચુરમાન્ડથી રત્નકાંડના અધસ્તન ચરમાતમાં અને
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy