SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिकारीका प्र.३ २.१० प्रतिपृथिव्याः उपर्यधस्तनचरमान्तयोरन्तरम् ११३ रत्नपभायाः पृथिव्या उपरितनात् चरमान्तात् वज्रस्य काण्डस्याधस्तनश्वरमान्तः एतत्खल अबाधया अन्तरं प्रज्ञप्तम् ? गौतम ! द्वे योजनसहरू अबाधया अन्तरं प्रजप्तम् । एवं यावद्रिष्टस्योपरितनश्वरमान्तः पञ्चदशयोजनसहस्राणि, अधस्तनश्वरमान्तः षोडशयोजनसहस्राणि । एतस्याः खलु भदन्त ! रत्नप्रभायाः पृथिव्याः उपरितनात् चरमान्तात् पङ्गबहुलस्य काण्डस्योपरितनश्वरमान्तः एतत् खल फियद् अवधिया अन्तर प्रज्ञप्तम् ? गौतम ! षोडशयोजनसहस्राणि अबाधया अन्तरं प्रज्ञतम् । अधस्तनश्चरमान्न एक योजनशतसहस्रम् । अबहुलस्योपरितन. श्वरमान्त एक योजनशतसहस्रम्, अघस्तनश्वरमान्त: अशीत्युत्तरं योजनशतसहस्रम्। घनोदधेरुपरितनश्वरमान्तः, अशीत्युत्तरयोजनसहस्त्रम्. अघस्तनश्चरमान्तो द्वे योजना शतसहसे । एतस्याः खलु भदन्त ! रत्नपभायाः पृथिव्या उपरितनाच्चरमान्तात् घनवातस्योपरितनश्वरमान्तो हूँ योजनशतसहस्र, अधस्तनश्वरमान्त: असंख्येयानि योजनशतसहस्राणि । एतस्याः खल भदन्त ! रश्नप्रभाया पृथिव्या उपरितनाचरमान्तात् तनुवातस्य उपरितनश्वरमान्त:, असंख्येयानि योजनशतसहस्राणि । अवधिया अन्तरम्, अधस्तनोऽपि असंख्येयानि योजनसहस्राणि एवमरकाशान्तरमपि । द्वितीयायाः खलु भदन्त ! पृथिव्या उपरितनाव चरमान्तात् अधस्तनश्चरमान्तः, एतत् खलु कियदबाधया अन्तरं प्रज्ञप्तम् ? गौतम ! द्वात्रिंशदुत्तरं योजनशतसहस्रम् अबाधया अन्तरं प्रज्ञप्तम् । शकराप्रभायाः पृथिव्या उपरितनाच्चरमा. न्तात् घनोदधेरधस्तनश्वरमान्तो द्विपञ्चाशदुत्तरं योजनशतसहस्रमबाधया घनवातस्यासंख्येयानि योजनशतसहस्राणि प्रज्ञप्तानि एवं यावदवकाशान्तरस्यापि यावदधः सप्तम्याः । नवरं यस्याः यद वाइल्यं तेन घनोदधिः संबन्धयितव्यो बुद्धया । शर्करामभाया अनुसारेण घनोदधि सहितानामिदं प्रमाणम् । बालुका भभाया अष्टचत्वारिंशदुत्तरं योजनशतसहस्रम् ३ पङ्कपभायाः पृथिव्या श्चत्वारिंशदुतरं योजनशतसहस्रम् ४, धूमप्रभायाः पृथिव्या अष्टत्रिंशदुत्तरं योजनसहस्रम् ५ तमःप्रभायाः पृथिव्याः पत्रिंशदुत्तरं यं जनशन हस्रम् ६ अधः सप्तम्याः पृथिव्या अष्टाविंशत्युत्तरं योजनशतसहस्रम् ७ । यावदधः सप्तम्या: खल भदन्त ! पृथिव्या उपरितनाच्चरमान्ताव अवकाशा न्तरस्याधस्तनश्वरमान्तः कियद् अवाधया अन्तरं प्राप्तम् ? गौतम ! असंख्येयानि योजनशतसहस्राणि अब धया अन्तरं प्रज्ञप्तम् ॥१०॥ अब सूत्रकार प्रत्येक पृथिवी के विभाग से उपरितन अधस्तन घरमान्त का अन्तर प्रतिपादन करते हैं હવે સૂત્રકાર દરેક પૃથ્વીના વિભાગ પૂર્વક ઉપરિત–ઉપરને અસ્તન અને ચરમાન્તના અંતરનું પ્રતિપાદન કરે છે मो० १५
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy