SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाभिगमसूत्रे ____ अयमर्थ.-प्रथमतः सूक्ष्मपृथिवीकायिकानां शरीराणि वक्तव्यानि' तदनन्तरमगाहना, ततः संहननम् ततः संस्थानम्, कपाया', तदन्तरम् , कति सञ्जा', भवन्तीति वक्तव्यम् ततो लेश्याः, तदनन्तरम् इन्द्रियाणि वक्तव्यानि, समुद्घाताः', ततः किं सज्ञिनो वा असजिन इति वक्तव्यम्". ततो वेदो वक्तव्यः", ततः पर्याप्तयो वक्तव्याः, अपर्याप्तयश्च । ततो दृष्टिः३, ततो दर्शनम्", ततो ज्ञानम्, ततो योग.", तत उपयोगः", तथा-किमाहारयन्ति पृथिवीकायिकाः १५, इति वक्तव्यम् , तत उपपातो वक्तव्यः १५, ततः स्थितिः ", ततः समुद्घातः २१, ततश्च्यवनम् २१ ततो गत्यागनी २२. इति, सर्वाणि एतानि. त्रयोविंशति द्वाराणि भवन्ति ।। सू० ८॥ दिट्टीदंसणनाणे जोगुवओगे तहा किमाहारे । उववाय ठिई समुग्याए चवणगइरागई चेव ॥२॥ ___ अर्थ इसका ऐमा है-इम गाथाओं द्वारा यहां सून्मजीवों के तेईस द्वार कहे गये हैं - जो इस प्रकार से है सूक्ष्म पृथिवीकायिक जीवों की शरीर सम्बन्धी वक्तव्यता १, इनकी अवगाहना की वक्तव्यता २ संहननकी वक्तव्यता ३, संस्थानकी वक्तव्यता ४, कपायो की वक्तभ्यता ५, संज्ञा सम्बन्धी वक्तव्यता ६, लेश्या सम्बन्धी वक्तव्यता ७, इनकी इन्द्रिय सम्बन्धी वक्तव्यता ८, समुद्घात सम्बन्धी वक्तव्यता ९ संज्ञी असंज्ञी सम्बन्धी वक्तव्यता १०, वेद सम्बन्धी वक्तव्यता ११, पर्याप्ति की वक्तव्यता, अपर्याप्तिकी वक्तव्यता १२, दृष्टिकी वकन्यता १३, दर्शनकी वक्तव्यता १४, ज्ञानकी वक्तव्यता १५, योगकी वक्तव्यता १६, उपयोगकी वक्तव्यता १७, पृथिवीकायिक, क्या आहार करते हैं ऐसी वक्तव्यता १८, उपपात की वक्तव्यता १९, स्थितिकी वक्तव्यता २० समुद्घात की वक्तव्यता २१, च्यवनकी वक्तव्यता २२, और गति आगति की वक्तव्यता २३ । सूत्र ||८|| दिट्ठी दंसणनाणे जोगुव योगे नहा किमाहारे । उववाय ठिई समुग्घाए चवणगइरागई चेव ।।२। આ ગાથાઓને ભાવાર્થ નીચે પ્રમાણે છે – આ ગ થાઓ દ્વારા સૂમ ના ૨૩ દ્વાર અહીં પ્રકટ કરવામાં આવ્યાં છે, જે નીચે પ્રમાણે છે-(૧) સૂક્ષ્મપૃથ્વીકાયિક જીવના શરીરની વક્તવ્યતા, (૨) તેમની અવગાહનાની परतव्यता, (3) सहनननी पतव्यता, (४) संस्थाननी परतव्यता, (५) पायानी तव्यता, (6) सज्ञाविषय: 4zतव्यता, (७) लेश्या विषय: पतव्यता, (८) भनी छन्द्रिय समाधी १तव्यता, (e) समुनधात समधी १तव्यता, (१०) सज्ञी असशी समाधी परतव्यता, (११) ३१ समधी तव्यता (१२) ५याति२५५याप्ति सधी परतव्यता, (१३) ष्टिनी परतव्यता, (१४) शननी पतव्यता, (१५) ज्ञाननी परतल्यता, (१६) यानी परतव्यता, (१७) उपयोगनी १४तव्यता, (१८) पृथ्वी यिनी भाडा२ सधी तव्यता, (१८) B५पातनी तव्यता, (२०) स्थितिनी तव्यता, (२१) समुद्धातनी तव्यता અને (૨૩) ગતિ આગતિની વકતવ્યતા. સૂત્ર ૮૫
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy