SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे सस्थान पनि नवादि नत्र नावत् प्रथमं पञ्चसामान्याच्पबहुत्वानि प्रददन्ते "इत्यादि. १,१० सुल- 'एएस णं ते! इत्थीर्ण पुरिसाणं णपुंसगाण य करकयरहितो अप्पा वा बहुया वा तुला वा विसेसाहिया वा ? गोयमा ! सव्यत्थोवा पुरिया. इत्यीओ संखेज्जगुणा, णपुंसगा अणतगुणा ॥ अंते ! तिरिक्खजोणिय इत्थीणं तिरिक्खजोणिय पुराणं निखिखजोणिय पुंसगाण य कयरे कयरेहितो अप्पा वा बहुया वा तुला वा विसेयाहिया वा ? गोयमा ! सव्वत्थोवा निक्विजोणियपुरिया तिखख इत्थीओ असंखेज्जगुणा, तिरिक्वजोगिया अनंतगुणा ॥ ॥ एएसि णं भंते! मणुस्सित्थीणं मम्मपुराणं मणुस्सणपुंसगाण य कयरे कयरेर्हितो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा मणुम्नपुरिया. मणुस्मित्थीओ संखेज्जगुणा सणुस्मणपुंसगा असंखेज्जगुणा || || मिणं संत ! देविस्थीणं देवपुरिसाणं णेरइयणपुंसगाण करे तो अप्पा वा बहुया वातुल्ला वा विसेसा - हिया वा ? गोयमा ! सव्वत्थोवा णेरइयणपुंसगा देवपुरिसा असंग्वेज्जगुणा. देवित्थओ संग्वेज्जगुणाओ || ४ || एएसि णं भंते ! प्रकार में ये सामान्य और चार ऐसे ये नौ अन्य बहुत्व हैं । इनमें से सुप्रथन पनि सामान्यको करते है मैने इत्यणं परिमाणं नपुंसगाण य' इत्यादि ॥ सू १८ ॥ કેમ કરી પુરૂષ અને દેવ કરી પુરૂષનપુંસક આ સઘળી વિજાતીય વ્યક્તિઓનું મન ૧ ઃ બહુલ ૯ ભા પ્રમા આ સામાન્ય પ્રકાથી પાચ અને વિશેષ પ્રકાર श्री का है. गाभावी सूत्रभर पडताना पाय सामान्य अध्य मेीर्ण पुरिसाणं णपुनगाण य - टुप 73 ઈત્યાદિ
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy