SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्रति० २ पुरुषस्थित्यादिनिरूपणम् ४७३ पमाणि । मध्यममध्यममैवेयकदेव पुरुषाणां जघन्यतः षड्विंशतिः सागरोपमाणि, उत्कर्षतः सप्तविंशतिः सागरोपमाणि । मध्यमोपरितनग्रैवेयकदेवपुरुषाणा जघन्यतः सप्तविंशतिः सागरो पमाणि उत्कर्षतोऽष्टाविंशतिः सागरोपमाणि । उपरितनाघस्तन मैवेयकदेवपुरुषाणां जघन्येनाष्टा विशतिः सागरोपमणि उत्कर्षत एकोनत्रिंशत् सोगरोपमाणि । उपरितनमध्यमत्रैवेयक देवपुरुषाणां जघन्येन एकोनत्रिंशत्सागरोपमाणि, उत्कर्षत स्त्रिशत्सागरोपमाणि । उपरितनोपरितनग्रैवेयक- देवपुरुषाणां जघन्येन त्रिंशत्सागरोपमाणि । उत्कर्षतएकत्रिशत्सागरोपमाणि विजयवैजयन्तजयन्तीप राजित मानदे पुरुषाणां जघन्येन एकत्रिंशत्सागरोपमाणि मध्यमतो द्वात्रिंशत्सागरोपमाणि, उत्कर्ष - -तत्रयस्त्रिंशत्सागरोपमाणि । सर्वार्थसिद्ध महाविमानदेवपुरुषाणाम् जघन्योत्कृष्टतत्रयस्त्रिंशत्सागरोप. माणि । एवं क्रमेण असुरकुमारादारभ्य सर्वार्थसिद्धपर्यन्तदेवपुरुषाणां स्थिति र्भवतीति ज्ञातव्यमिति ॥ पम की है और उत्कृष्ट स्थिति छब्बीस सागरोपम की है । मध्यममध्यम ग्रैवेयक देव - पुरुषों की जघन्य स्थिति छब्बीस सोगरोपम की है और उत्कृष्ट स्थिति सत्ताईस सागरो - पर्म की है । मध्यमोपरितन ग्रैवेयक देवपुरुषों की जघन्य स्थिति सत्ताईस सागरोपम की है और उत्कृष्ट स्थिति अट्ठाईस सागरोपम की है । उपरितनाधस्तन ग्रैवेयक जघन्य स्थिति अट्ठाईस सागरोपम् की है । और उत्कृष्ट स्थिति उनतीस उपरितन मध्यम ग्रैवेयक देवपुरुषों की जघन्य स्थिति उनत्तीस सागरोपम की है । और उत्कृष्ट स्थिति तीस सागरोपम की है । उपरितनोपरितन ग्रैवेयक देव पुरुषों की जघन्य स्थिति तीस सागरोपम की है और उत्कृष्ट स्थिति इकतीस सागरोपम की है । विजय, वैजयन्त जयन्त और अपराजित विमान गत देव पुरुषो की जघन्य स्थिति इकतीस सागरोपम की है और मध्यम ३२ सा सागरोपम को है । उत्कृष्ट स्थिति तेतीस सागरोपम की है । सर्वार्थसिद्ध महाविमाननिवासी देवपुरुषों की जघन्य एवं उत्कृष्ट दोनों 1 देवपुरुषों की सागरोपम की है । 1 4 1 વેયક દેવપુરુષની જઘન્ય સ્થિતિ છવ્વીસ સાગરાપમની છે. અને ઉત્કૃષ્ટ સ્થિતિ સત્યાવીસ સાગરાપમની છે. મધ્યમાપરિતન ત્રૈવેયક દેવપુરુષની જઘન્ય સ્થિતિ સત્યાવીસ સાગરાપમની છે, અને ઉત્કૃષ્ટ સ્થિતિ અયાવીસ સાગરાપમની છે. ઉપરિતનાધસ્તન ત્રૈવેયક દેવપુરુષોની જધન્ય સ્થિતિ અચાવીસ સાગરાપમની છે અને ઉત્કૃષ્ટ સ્થિતિ એગણત્રીસ સાગરાપમની છે. ઉપરિતન 'મધ્યમ પ્રૈવેયક દેવ પુરુષોની જઘન્ય સ્થિતિ એગણત્રીસ સાગરાપમની છે. અને f ઉત્કૃષ્ટ સ્થિતિ ત્રીસ સાગરાપમની છે ઉપરિતને પરિતન ગ્રેવેચક દેવપુરૂષાની જઘન્ય સ્થિતિ ત્રીસ સાગરોપમની છે. અને ઉત્કૃષ્ટસ્થિતિ એકત્રીસ સાગરાપમની છે વિજ્ય, વૈજ્ય ત, 'જયત અને અપરાજિત વિમાનના દેવપુરુષોની જઘન્ય સ્થિતિ એકત્રીસ સાગરે - 'પમની છે. અને મધ્યમ ખત્રીસ સાગરેાપમની છે તથા ઉત્કૃષ્ટ સ્થિતિ તેત્રીસ સાગરીપ્રમની છે, સવા સિદ્ધ મહાવિમાનમાં રહેવાવાળા દેવપુરુષોની જઘન્ય અને ઉત્કૃષ્ટ સ્થિતિ ६०
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy