SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे दीवियाण य कयरा कयराहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा' मनुष्यस्त्रीणां कर्मभूमिकानाम् अकर्म भूमिकानामन्तरद्वीविकानां च कतरा कतराम्योपा वा बहुका वा तुल्या वा विशेषाधिका वा भवन्तीति प्रश्नः भगवानाह 'गोयमा' इत्यादि, 'गोयमा' हे गौतम | 'सव्वत्थोवाओ अंतरदीवग कम्मभूमिगमणुस्सित्थीयाओ' सर्वस्तोकाः सर्वासां मध्ये कर्मभूमिकाकर्म भूमिकान्तरद्वीपकस्त्रीणां मध्ये स्तोकाः - अल्पाः अन्तरद्वीपका कर्मभूमिकस्त्रियो भवन्तिक्षेत्रस्याल्पत्वात् तत्र स्थिताअपि अल्पा एव भवन्तीति । 'देवकुरुउत्तरकुरु अकम्पभूमिगमणुस्सित्थीओ दो वि तुल्लाओ संखेज्जगुणाओ' अन्तरद्वीपका कर्मभूमिक मनुष्यस्त्रीरपेक्ष्य देवकुरूत्तर कुर्वकर्मभूमिकमनुष्य स्त्रियः द्व ग्योऽपि तुल्याः सत्य. संख्येयगुणा अधिका भवन्ति क्षेत्रस्य सख्येयगुणाधिकत्वात् । स्वस्थाने योनामपि परस्परं प्रति तुल्यत्वमेव समानप्रमाणक्षेत्रत्वात् । ' हरिवासरम्मयवास अकम्भूमिग मणुस्सि वीओ दो वि तुलाओ सखेज्जगुणाओ' हरिवर्परम्यकवर्षाकर्मभूमिकमनुप्यस्त्रियो हय्योऽपि अप्पावा बहुया वातुल्ला वा विसेसाहियावा' हे भदन्त ये जो कर्मभूमिक मनुष्य. स्त्रिया अकर्मभूमिक मनुष्यस्त्रिया तथा अन्तरद्वीपक मनुष्य स्त्रियां है इन में कौन स्त्रियां किनस्त्रियों का अपेक्षा मल्प है ? कौन किनसे अविक है कौन किन के बराबर है ? और कौन किनसे विशेपाधिक है ? उत्तर में प्रभु कहते हैं- " गीयमा । सव्वत्थोवा अंतरदीवगमकम्म भूमिगमणुस्सित्थीयाओ" हे गौतम कर्मभूमि अकर्मभूमि, अन्तरद्वीप इन तीनों क्षेत्रों की स्त्रियों में सबसे कम अन्तर द्वीप अकर्मभूमि गत मनुष्य स्त्रियां 2 | क्यों की अन्तरद्वीप क्षेत्र बहुत अल्प है इसलिये उनमें रहने वाली स्त्रिया भी बहुत अल्प है "देवकुरुउत्तरकुरु अफस्मभूमिगमस्सित्थीओ दो वि तुलाओ संखेज्जगुणाओ" अन्तरद्वीप गत मनुष्य स्त्रियों की अपेक्षा देवकुरु और उत्तर कुरुकी जो मनुष्य लिया है वे परस्पर में तुल्य हैं किन्तु अन्तर द्वीप स्त्रियों की अपेक्षा संख्यात गुणित अधिक है | "हरिवासरम्मअप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा," हे भगवन् के मा भूमीनी मनुष्य खियो, अर्भ भूमिनी मनुष्यस्त्रियो, तथा અતરદ્વીપની મનુષ્ય શ્રિયા છે, તેએમાં કઈ સ્ત્રિયા, કઈ ક્રિયા કરતા અલ્પ-ઓછી છે 1 કઈ સચા કઈ સ્રિા કરતાં ખધારે છે ? કઈ સિયા કઈ સ્ત્રિયા ની ખરાખર છે. અને કઈ અિચે કઈ સા કરતાં વિશેષાધિક છે १ આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમ સ્વામીને કહે छे – “गोयमा ! सव्वत्थोवाओ अंतरदीवग अकस्मभूमि गमनुस्सित्थीयाओ" से गीतभ કમ ભૂમિ, અકમભૂમિ, અંતરદ્વીપ ત્રણે ક્ષેત્રોની ચેિમા સૌથી એછી અંતરદ્વીપ અકમાઁભૂમિમા રહેલ મનુષ્યની સચે છે કેમકે—અંતરદ્વીપ ક્ષેત્ર બહુઅલ્પ-નામ નાનુ છે. તેથી તેમાં રહેવાવાળી સ્ત્રિયે! પણ ઘણી અલ્પ છે "देव कुरूत्तरकुरु अकम्मभूमिगमणुस्सित्थओ दो वितुल्लायो संखेज्जगुणाओ" अतरद्वीपमा रहेस मनुष्य खियो उरता દેવકુરૂ અને ઉત્તરકુરૂ ની જે મનુષ્યઅિચે છે, તે પરસ્પરમાં તુલ્ય છે, પરંતુ તે અંતર દ્વીપ ની સ્ત્રિયેા કરતા सौंध्यात गणी वधारे हे "हरिवासरम्मगवा सभ कम्मभूमिगम ४४४ ܐ
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy