SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ स्त्रीणां प्रथममगल्पबहुत्व निरूपणम् ४४३ Y प्रमेयोतिका टोका प्रति. २ गोमा हे गौतम ? ' सव्वत्थोवाओ खदयरतिरिक्खजोणित्थीओ' आसु तिर्यग् जलचर स्थलचरखेचरस्त्रीषु सर्वापेक्षया सर्वस्तोकाः खेचरत्रियो भवन्ति, 'थलयर तिरिक्खजोणित्थीओ संखेज्जगुणाओ' खेचरीभ्यः स्थलचरतिर्यग्योनिकस्त्रियः संख्ये यगुणा अधिका भवन्ति, खेचरीभ्यः स्थलचरीणां स्वभावत एव प्राचूर्येण संभवादिति, 'जलयरतिरिक्ख जोणित्थीओ संखेज्जगुणाओ' स्थलचरीभ्यो जलचरतिर्यग्योनिक स्त्रियः संख्ये यगुणा अधिका भवन्ति, लवणे कालोदे स्वयंभूरमणे च समुद्रे मत्स्यानामतिप्राचूर्येण भावात् स्वयंभूरमणसमुद्रस्य च शेषसमस्त समुद्रापेक्षयाऽतिविशालत्वादतः स्थलचरस्त्र्यपेक्षया जलचर्यः संख्यातगुणा अधिका भवन्तीति भावः ॥ २॥ } कथितं द्वितीयमल्पबहुत्वं सम्प्रति- तृतीयमल्पबहुत्वमाह - 'एयासि णं' इत्यादि, 'एयासिणं भंते एतासां खलु भदन्त : ' मणुस्सित्थीणं कम्मभूमियाणं अकम्मभूमियाणं अंतर इसके उत्तर में प्रभु कहते है - " गोयमा ! सव्वत्थोवाओ खहयर तिरिक्खजोणित्थीओ" हे गौतम ! सब से कम खेचर तिर्यक स्त्रिया हैं । इनकी अपेक्षा "थलयर तिरिक्खजोणि त्थीओ संखेज्जगुणाआ" स्थलचर तिर्यगयोनिकस्त्रियां संख्यात गुणीत है क्योंकि खेचर स्त्रियों की अपेक्षा स्थलचर स्त्रियां स्वभावतः प्रचुरमात्रा में होती है "जलचर तिरिक्खजोणित्थओ संखेज्जगुणाओ" स्थलचर तिर्यग् स्त्रियों की अपेक्षा जलचर तिर्यगूयोनिकस्त्रियां सख्यात गुणी अधिक हैं । क्योकि लवणसमुद्र मे, कालोदधि समुद्र में और स्वभूरमण समुद्र में मछलियो का सद्भाव बहुत ही अधिक प्रचुरमात्रा मे पाया जाता है। अन्य सब समुद्रोंको अपेक्षा स्वयंभूरमण समुद्र बहुत विस्तार वाला है अतः स्थलचर स्त्रियों की अपेक्षा जलचर स्त्रियां संख्यात गुणी अधिक कही गई है |२| अब तृतीय प्रकार का जो अल्पबहुत्व है - सूत्रकार उसे प्रकट करते हैं " एया सिणं भते मस्सित्थीणं ! कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाण य वा कयरा कयराहिंतो या प्रश्नना उत्तरभां अलु गौतमस्वामीने उ छे - "गोयमा । सव्वत्थोवाओ वहयर तिरिक्नोणित्थीओ" हे गौतम! सौथी सोछी मेयर तिर्यग्योनिः स्त्रिया छे, तेना ४२तां 'थलयरतिरिक्खजोणित्थीओ संखेज्जगुणाओ” स्थाय२ तिर्यग्योनिः स्त्रिया सौंच्यात गणि છે કેમ કે—પ્રેચર સ્ત્રિય કરતાં સ્થલચરસ્ત્રિયા સ્વભાવથી જ વધારે પ્રમાણમાં હોય છે "जलयर तिरिक्खजोणित्थीओ संखेज्ज गुणाओ" स्थसयर स्त्रियांना उरतां सयर तिर्यग्योનિક સ્ત્રિયેા સંખ્યાતગણી વધારે છે કેમ કે-લવણ સમુદ્રમા, કાલેાધિ સમુદ્રમાં અને સ્વયં ભૂરમણુ સમુદ્રમાં માછલીયાના સદ્ભાવ માટા પ્રમાણમા હોય છે ખીજા બધા સમુદ્રો કરતાં સ્વયં ભૂરમણ સમુદ્ર ઘણાવિસ્તાર વાળે છે. તેથી સ્થલચર સ્ત્રિાકરતાં જલચરસ્ત્રિયે સંખ્યાતગણી વધારે છે. રા હવે ત્રીજા પ્રકારનું જે અલ્પ બહુ પણુ' છે, તેને પ્રગટ કરતાં સૂત્રકાર કહે છે કે— "पयासि णं भंते! मणुस्सित्थीण कम्मभूमियाणं अंतरदीवियाण य कयरा कयराहितो !
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy