SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्रति०२ स्त्रीणां स्त्रीत्वेनावस्थानकालनिरूपणम् ४०३ पुवकोडीए अब्भहियं । हरिवासरम्मयवासअकम्मभूमिगमणुस्सित्थीणं भंते ! हरिखासरम्मयवासअकम्मभूमिगणुस्सिस्थित्ति कालओ केवचिरं होइ ? गोयमा ! जम्मणं पडुच्च जहन्नेणं देसूणाई दो पलिओवमाइं पलिओवमस्स असंखेज्जइ भागेण ऊणगं, उक्कोसेणं दो पलिओवमाइं । सहरणं पडुच्च जहन्नेणं अंतो मुहुत्तं उक्कोसेणं दो पलिओवमाइं देसूणपुबकोडीमभहियाई । देवकुरूत्तरकुरूणं, जम्मणं पडुच्च जहन्नेणं देसूणाई तिन्नि पलिओवमाइं पलिओवमस्स असंखेज्जइ भागेणं ऊणगाई, उक्कोसेणं तिन्नि पलिओवमाई । संहरणं पडुच्च जहन्नेण अंतो मुहुत्तं उक्कोसेणं तिन्नि पलिओवमाई देसूणाए पुव्वकोडीए अब्भहियाइं । अंतरदीवगाकम्मभूमिगमणुस्सित्थीणं भंते ! अंतरदीवगाकम्मभूमिगमणुस्सिस्थिति कालओ केवच्चिरं होइ ? गोयमा ! जम्मणं पडुच्च जहन्नेणं देणं पलिओवमस्स असंखेज्जइ भागं पलिओवमस्स असंखेज्जइभागेणं ऊणं, उक्कोसेणं पलिओवमस्स असंखेज्जइभागं । संहरणं पडुच्च जहन्नेणं, अंतोमुहुत्तं उक्कोसेणं पलिओवमस्स असंखेज्जइभागं देसूणाए पुवकोडीए अब्भहियं देवित्थोणं भंते ! देवित्थिति कालओ केवच्चिरं होइ ? गोयमा! जच्चेव भवटिई सच्चेव संचिट्ठणा भाणियव्वा ।। सू० ४ ॥ . छाया-स्त्री खलु भदन्त ? स्त्रीति कालतः कियच्चिर' भवति ? गौतम ? एकेनाऽऽदेशेन जधन्येनैक समयमुत्कर्षेण दशोत्तर पल्योपमशत पूर्वकोटिपृथक्त्वा भ्यधिकम् १॥ एकेनादेशेन जधन्येनैक समयम् उत्कर्षेणाष्टादशपल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि । एकेनादेशेन जघन्येनैक समयमुत्कर्षेण चतुर्दश पल्योपमानि पूर्वकोटिपृथकत्वाभ्यधितानि ३। पकेनाऽऽदेशन जघन्येकं समयम् उत्कण पल्योपमशत पूर्वकोटिपृथक्त्वाभ्यधिकम् ४. एकेनाऽऽदेशेन जघन्येनैक समयम्
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy