SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ जोधाभिगमसूत्रे २९२ णं अंगुलासंखेज्जइ भाग उक्कोसेणं गाउयपुहतं, टिई जहन्नेणं अंतोमुहुर्त्त उकोसेणं पुव्वकोडी सेसेसु ठाणेसु जहा उरपरिसप्प, णवरं दोच्चं पुढवि गच्छति, सेतं भुयपरिसप्पा पन्नत्ता सेतं थलयरा' | सू०२४ ॥ छाया-अथ के ते स्थलचराः १ स्थलचरा द्विविधाः प्रतृप्ताः, तद्यथा चतुष्पदाश्च परिसर्पाश्चि । अथ के ते चतुष्पदाः, चतुण्यदास्वतुर्विधाः प्रज्ञप्ताः तथथा - एकखुरा स प भेदो यावद् ये चान्ये तथाप्रकारा ते समासतो द्विविधा प्राप्ता स्तद्यथा-पर्याप्ताचा पर्याप्ता । चत्वारि शरीराणि अवगाहना जघन्थेनाङ्गुलस्यासंस्थेय भागम् उत्कर्षेण पव्यूतानि, स्थितिः उत्कर्षेण त्रीणि पल्योपमानि, नवरमुद्धृत्य नैरयिकेषु चतुर्थी पृथिवीं गच्छन्ति शेषं यथा जलचराणां यावच्चतुर्गतिका चतुरागतिकाः पराता असंख्येया प्रशप्ताः, ते पते चतुष्पदाः । अथ के ते परिसर्पाः ? परिसर्पा द्विविधाः प्रज्ञप्ता, तद्यथा - उरः परिसर्पाच भुजपरिसर्पाश्च । अथ के ते उर परिसर्प ? उरः परिसर्पास्तथैव, आसालिकवर्जी मेदो भणितव्यः । त्रीणि शरीराणि अवगाहना नघन्येनाङ्गुलस्यासंख्येयभागम् उत्कर्षेण योजन सहस्रम् । स्थितिर्जघन्येनान्तर्मुहर्त्तम् उत्कर्षण पूर्वकोटिः, उद्धृत्य नैरयिकेषु यावत् पञ्चमीं पृथिवीं तावद् गच्छन्ति तिर्यग्क्षु मनुष्येषु सर्वेषु देवेषु यावत्सहस्रार, शेप यथा जलचराणां यावच्चतुर्गतिका चतुरागतिकाः परीता असंख्येया. प्रक्षप्ता, ते पते उरः परिसर्पा । अथ के ते भुजपरिसर्पाः ? मेदस्तथैव चत्वारि शरीराणि, अवगाहना जघन्येनाङ्गुलस्यासंख्येयभागमुत्कर्पण गव्यूतपृथकत्वम् स्थिति जघन्ये नान्तर्मुहूर्त्तम्, उत्कर्षेण पूर्वकोटिः, शेपेपु स्थानेषु यथोर. परिसर्पा, नवरं द्वितीयां पृथिवीं गच्छन्ति, ते ते भुजपरिसर्पा, प्रज्ञप्ता, वे पत्ते स्थलचराः ॥ सू २४ ॥ > टीका - 'से किं तं थलयरा' अथ के ते स्थलचरा गर्भव्युत्क्रान्तिका इति प्रश्नः, उत्तरयति - 'थलयरा दुविधा पन्नत्ता' गर्भव्युत्क्रान्तिकस्थलचरजीवाः द्विविधा द्विप्रकारकाः प्रज्ञप्ताः । सभेद गर्भज जलचर जीवो का निरूपण करके अब सूत्रकार गर्भज स्थलचर जीवों का निरूपण करते हैं - इसमें गौतम ने प्रभु से ऐसा पूछा है से किं तं थलयरा "इत्यादि । सूत्र" २४" टीकार्थ – “से किं थलयरा" हे मदन्त । गर्भजस्थलचरों का लक्षण क्या है मौर उनके भेद कितने हैं ? उत्तर में प्रभुकहते है - "थलयरा दुविहा पन्नत्ता" हे गौतम ! गर्भजભેદ સહિત ગજ જલચર જીવાતુ નિરૂપણુ કરીને હવે સૂત્રકાર ગજ સ્થલચર જીવાનુ નિરૂપણ કરે છે. તેમાં ગૌતમસ્વામી પ્રભુને પૂછે છે કે "से किं तं थलवरा" इत्यादि स्थलयर टीअर्थ "से कि तं थलय" हे भगवन् ! गर्ल छे ? अने तेना टसा लेहो उडेसा है ? या प्रश्नमा उत्तरमा प्रभु लवोना शुद्ध तक्ष छे - "थलयरा
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy