SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्रति० १ गर्भव्युत्क्रान्तिकस्थलचरजीवनिरूपणम् २९१ हे श्रमण ! हे मायुष्मन् ! इति । उपसंहारमाह-'से ते' इत्यादि, 'से तं जलचरा' ते एते गर्भव्युत्क्रान्तिकालचरजीवाः लक्षणमेदाभ्यां निरूपिता इति भावः ।।सू०२३॥ गर्भव्युत्कान्तिकजलचरजीवान् सभेदान् निरूप्य संम्प्रति गर्भव्युत्क्रान्तिकस्थलचरजीवान् तथैव निरूपयितुं प्रश्नयन्नाह-'सेकि तं' इत्यादि । __ मूलम्-'से किं तं थलयरा ? थलयरा दुविहा पन्नत्ता तंजहा-चउप्पया य परिसप्पा यासे किं तं चउप्पया? चउप्पया चउबिहा पन्नत्ता तंजहा एगखुरा सोचेव भेदो जाव जे यावन्ने तहप्पगारा ते समासओ दुविहा पन्नत्ता, तंजहा-पज्जत्ता य अपज्जता या चत्तारि सरीरा, ओगाहणा जह न्नेणं अंगुलस्स असंखेज्जइभाग उक्कोसेणं छगाउयाई, ठिई उकोसेणं तिन्नि पलिओवमाई । नवरं उव्वटूिटत्ता नेरइएसु चउत्थपुढविं गच्छंति सेसं जहा जलयराणं जाव चउगाइया चउआगइया परित्ता असंखेज्जा पन्नत्ता सेतं चउप्पया । से किं तं परिसप्पा ? परिसप्पा दुविहा पन्नत्ता तंजहा उरपरिसप्पा य भुयपरिसप्पा य। सेकिंतं उरपरिसप्पा? उरपरिसप्पा तहेव आसा लियवज्जो भेदो भाणियब्वो तिन्नि सरीरा ओगाहणा जहन्नेणं अंगुलस्स __ असंखेज्जइ भागं, उक्कोसेणं जोयणसहस्सं। ठिई जहन्नेणं अंतोमुहत्तं उकोसेणं पुवकोडी। उवटित्ता नेरइएसु जाच पंचमं पुढविं ताव गच्छंति तिरिक्खमणुस्सेसु सव्वेसु देवेसु जाव सहस्सारा । सेसं जहा जलयराणं जाव चउ गइया चउ आगइया परित्ता असंखेज्जापन्नत्ता, सेतं उरपरिसप्पा । से किं तं भुयपरिसप्पा भेओ तहेव चत्तारि सरीरंगा ओगाहणा जहन्नेपन्नत्ता" प्रत्येक शरीर असंख्यात कहे गये है । इस प्रकार से हे श्रमण ! आयुष्मन् ! गर्भज जलचर जीवों का निरूपण उनके लक्षण और भेदों को लेकर के किया है ।।सू० २३॥ કહેવાય છે અને અસંખ્યાત કહ્યા છે આરીતે હે શ્રમણ આયુષ્યન્ ગર્ભજ જલચર જીવોનું નિરૂપણ તેના લક્ષણો અને ભેદ બતાવીને કરવામાં આવ્યું છે. સૂ૦ ૨૩
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy