SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० पञ्चेन्द्रियजीवनिरूपणम् २०५ पन्नत्ता ? गोयमा ! छण्हं संघयणाणं असंघयणी णेवट्ठी, णेव छिरा व पहारु णेव संघयणमथि जे पोग्गला अणिट्ठा अकंता अप्पिया असुहा अमणुण्णा अमणामा तेसे संघातत्ताए परिणमंति । तेसि णं भंते ! जीवाणं सरीरा किंसंठिया पन्नत्ता ? गोयमा ! दुविहा पन्नत्ता तंजहा-भवधारणिज्जा य उत्तरवेउब्बिया य , तत्थ ण जे ते भवधारणिज्जा ते हंडसंठिया । तत्थ णं जे ते उत्तरतेउब्बिया ते वि हुंडसंठिया पन्नता । चत्तारि कसाया । चत्तारि सन्नाआ । तिन्नि लेस्साओ। पंचिंदिया । चत्तारि ससुग्घाया आइल्ला। सन्नी वि असन्नी वि । णपुंसगवेयगा । छ पज्जत्तीओ छ अपज्जत्तीओ।तिविहा दिट्ठी। तिन्निदंसणा । णाणी वि अन्नाणी वि, जे नाणी ते नियमा तिन्नाणी, तंजहा-आभिणिबोहियनाणी सुयनाणी ओहिनाणो, जे अन्नाणी ते अत्थेगइया दुअन्नाणी, अत्थेगइया तिअन्नाणी, जे य दुअण्णाणी ते नियमा मइ अन्नाणी सुय अन्नाणी य जे ति अन्नाणी ते नियमा मइ अन्नाणी य सुय अन्ना णीय विभंग नाणी य ।तिविहे जोगे। दुविहे उवजोगे। छदिसि आहारो ओसण्णं कारणं पडुच्च वण्णओ कालाइं जाव आहारमाहारेति । उववाओ तिरियमणुस्से हितो । लिई जहन्नेणं दसवाससहस्साई, उक्कोसेणं तेत्तीसं सागरोवमाई । दुविहा मरंति । उव्वट्टणा भाणियव्वा जओ आगया, णवरं संमुच्छिमेसु पडि सेहो । दुगइया दुआगइया परित्ता असं खेज्जा पन्नत्ता समणाउसो ? से ते नेरइया” ॥ सू० २०॥ छाया-अथ के ते पञ्चेन्द्रियाः ? पञ्चेन्द्रियाश्चतुर्विधाः प्रज्ञप्ताः तद्यथानैरयिका स्तिर्यग्योनिका मनुष्या देवाः। अथ के ते नैरयिकाः ? नैरयिकाः सप्तविधाः प्रक्षप्ताः , तद्यथा-रत्नप्रभापृथिवीनैरयिका यावत् अधःसप्तमपृथिवी नैरयिका, ते
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy