SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ पीयूषवर्षिणी-टोका सु ५४ कृणिकस्य पूर्णभद्रचैत्ये ममागमनम् माणे; वनॄणं नरनारीसहस्साणं दाहिणहत्थेण अंजलिमालासहस्साइं पडिच्छमाणे पडिच्छमाणे, मजुमंजुणा घोसेण पडिवुज्झमाणे पडिवुज्झमाणे, भवणपतिसहस्साई समइच्छमाणे समइच्छमाणे, चंपा नयरी मज्झमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव पुणभद्दे चेइए तेणेव उवागच्छड, उवागच्छित्ता समणस्स ४२९ पच्छिमाणे परिमाणे ' बहना नरनारीसहस्राणा दक्षिणहस्तेनाञ्जलिमाला सहस्राणि - , बहूना नरनारीसहस्रागा यानि अञ्जलिमाला सहस्रागि=राज सकाराय विरचितानि मालारूपाणि सहस्राणि प्राञ्जलिपुटानि तानि उत्थापितन दक्षिणहस्तेन प्रतीच्छन् प्रतीच्छन् = वारवार स्त्रीकुर्वन्, 'मजुमंजुणा घोसेण पडिवुज्झमाणे पडिबुज्झमाणे' मञ्जुमन्जुना घोपेग अतिकोमलेन शन्देन प्रतिबुध्यमान २ - अनुमोदयन् २, 'भवण- पति सहस्साइ समच्यमाणे समइच्छमाणे' भवनपङ्क्तिमहस्राणि समतिक्रामन् समतिक्रामन्, 'चपाए नयरीए मज्झमज्झेणं' चम्पाया नगया मध्यमध्येन, 'निग्गच्छा' निर्गच्छति = निम्सरति, 'निग्गन्छित्ता' निर्गय,' समणस्स भगवओ महावीररस ' श्रमणस्य भगवतो महावीरस्य ' अदूरसामते ' सहस्सा दाहिणहत्थेणं अनलिमालासहस्सा पडिच्छमाणे पडिउमाणे) हजारों नरनारियों की अजलिरूप माला के सहस्रों को जो राजा के सत्कारार्थं विरचित हुईं थीं, अपने दक्षिण (दाहिने) हाथ से स्वीकृत करते हुए, (मजुमजुणा घोसेण पडिवुज्झमाणे पडिबुज्झमाणे) अत्यन्त मधुर स्वर से उनलोगों के द्वारा किये हुए सत्कार-सम्मान का अनुमोदन करते हुए, (भवण - पंति - सहस्सा समइच्छमाणे समइन् उमाणे) एव हजारों महलों की पक्ति को पार करते हुए (चपाए णयरीए मज्झ मज्झेण निग्गच्छङ) चपा नगरी के बीचमार्ग से होकर निकले, (निग्गच्छित्ता जेणेव पुष्णभद्दे चेटए तेणेव उवाग માળે) હજારા નગ્નારીઓના હાથની હજારા અજલીરૂપ માલાએ જે રાજાના सत्यार्थ स्थाई हुती तेना पोताना भाया हाथथी स्वीअ२ २ता, (मजु मजुणा घोसेण पडिनुज्झमाणे पडिवुज्झमाणे) अत्यत मधुर वग्थी ते बीज द्वारा पुरेसा सत्कार-यभ्भाननु अनुमोदन ४२ता, ( भगणपतिसहस्साइ समइच्छमाणे समइच्छमाणे) तेभन हुन्नरो भहेबानी हारने पभार उश्ता (चंपाए णयरीए मज्झमज्झेण निगन्छइ ) यया नगरीना परथेना भार्गभा थर्धने नीउज्या (निग्गच्छित्ता जेणेव पुण्णभद्दे चेइए तेणेन आगच्छइ) नीडजीने क्या पूलद्र
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy