________________
श्री अनुत्तरोपपातिक सूत्रे कृतदशाः, तासाम् अन्तकृतदशानाम् अन्तकृतदशाख्यस्य, अयमर्थः प्राप्त कथितः । हे सदन्त ! हे भगवन् ! नवमरय अङ्गग्य अनुत्तरोपपातिकदगानाम् अनुत्तरोपपातिकदशाख्यस्य यावत्-सकलगुणसंपन्नेन, संपातेन मुक्ति प्राप्तवता भगवता कोऽर्थः प्रज्ञप्ता कथितः ? ॥ ० १ ॥
सूलम्-तए णं से सुहम्मे अणगारे जम्बू-अणगारं एवं वयासी-एवं खलु जम्बू ! समणेणं जाव संपत्तेणं नवमस्त अंगस्स अणुत्तरोववाइयदसाणं तिन्नि वग्गा पण्णता । जइ णं भंते ! लमणेणं जाव संपत्तेणं नवमस्स अंगस्ल अणुनरोववाइयदसाणं तओ वग्गा पण्णता, पढमस्त णं संते ! वग्गस्त अणुत्तरोववाइयदसाणं कइ अज्झयणा पण्णता ? । एवं खलु जंबू ! समणेणं जाव संपत्तेणं अणुत्तरोववाइयदसाणं पढमस्स वग्गस दस अज्झयणा पण्णत्ता, तं जहा-(१)जाली (२) मयाली (३) उवयाली () पुरिससेणे य (५) वारिसेणे य (६) दीहदंते य (७) लटुदंते य (८) वेहल्ले (९) वेहासे (१०) अभये वि य कुमारे ॥ सू० २॥
छाया-ततः खलु स मुधर्माऽनगारो जम्बूमनगारमेवमवादीत-'एवं खलु जम्बूः ! श्रमणेन यावत्संप्राप्तेन नवमस्यागस्य अनुत्तरोपपातिकदशानां त्रयो वर्गाः प्रज्ञप्ताः । यदि खलु भदन्त ! श्रमणेन यावत्संमाप्तेन नवमस्याङ्गस्य अनुत्तरोपपातिकदशानां त्रयो वर्गाः प्रज्ञप्ताः, प्रथमस्य खलु भदन्त ! वर्गस्य अनुतत्तरोपपातिकदशानां, कत्यध्ययनानि प्रजातानि ?। एवं स्खलु जम्बूः ! श्रमणेन यावत्संप्राप्तेनानुत्तरोपपातिकदशानां प्रथमस्य वर्गस्य दशाध्ययनानि दशा का ऐसा अर्थ कहा है तो हे भगवन् ! मुक्तिप्राप्त श्रमण भगवान् महावीरने इस नवमे अङ्ग 'अनुत्तरोपपातिकदशाङ्ग' सूत्रका कौनसा अर्थ प्ररूपित किया है ? ॥ सू० १॥ મૃતદશાને આ અર્થ કહ્યો છે તો હે ભગવન્! મુકિતપ્રાપ્ત શ્રમણ ભગવાન મહાવીરે આ નવમા અનુત્તરપપાતિકદશાગ સૂત્રના શુ શું અર્થ પ્રરૂપિત કર્યા છે ? (સ. ૧)