SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, गौतमस्य प्रव्रज्या भावतः ते तथारूपाः- द्रव्यतः सदोरक मुख वस्त्रिका रजोहरणादिमन्तः, सम्यग्ज्ञानादिमन्तः तेषाम्, सामायिकादीनि एकादशाङ्गानि अधीते - पठतीत्यर्थः, अधीत्य बहुभिः 'चउत्थ जाव' चतुर्थपठाष्टमदशमद्वादशमासार्धमा सक्षपणैस्तपःकर्मभिः आत्मानम् " भावेमाणे' भावयन् = वासयन् विहरति । ततः खलु अर्हन् अरिष्टनेमिः अन्यदा कदाचित् ' द्वारावत्या नगर्या नन्दनवनादुद्यानात् प्रतिनिष्क्रा मति, प्रतिनिष्क्रम्य, वहिः जनपदविहारं विहरति ॥ सू० ७ ॥ २७ ॥ मूलम् ॥ तए णं से गोयमे अणगारे अण्णया कयाई जेणेव अरहा अरिनेमी तेणेव उवागच्छइ, उवागच्छित्ता, अरहं अरिनेमि तिक्खुतो आयाहिणपयाहिणं करेइ, करिता वंदइ नमसइ, वंदित्ता नमसित्ता एवं वयासी- इच्छामि णं भंते! तुब्भेहिं अब्भणुपाए समाणे मासियं भिक्खुपडिमं उवसम्पजित्ताणं विहरितए । एवं जहा खंदओ; तहा बारस भिक्खुपडिमाओ फासेइ, फासित्ता गुणरयणं वि तवोकम्मं तहेव फासेइ निरवसेसं, जहा खंदओ तहा चिंतइ, तहा आपुच्छर, तहा थेरेहिं सद्धिं सेज दुरूहइ, मासियाए संलेहणाए बारस वरिसाई परियाए जाव सिद्धे ॥ सू० ८ ॥ र अङ्गों का अध्ययन किया और बहुत से चतुर्थ, षष्ठ, अष्टम, दशम, द्वादश, अर्धमास और मासक्षपण आदि तप कर आत्मा को भावित करते हुए विचरने लगे । उसके बाद एक दिन भगवान अर्हत अरिष्टनेमिने द्वारका नगरी के नन्दनवन उद्यान से विहार किया, और धर्मोपदेश करते हुए देशदेशान्तर में विचरने लगे ॥ स ७॥ નિરવદ્યયેાગસેવનરૂપ સામાયિક આદિ અગીયાર અંગેાનું અધ્યયન કર્યું, અને અધ્યયન अर्था पछी घणां चतुर्थ, षष्ठ, अष्टभ, दृशभ, दाहश, अर्धभास भने भासक्षपण माहि તપ કરીને આત્માને ભાવિત કરતા વિચરવા લાગ્યા. ત્યાર પછી એક વિસ ભગવાન અર્હત અરિષ્ટનેમિ દ્વારકાનગરીના નન્દનવન નામના ઉદ્યાનથી વિહાર કરીને ધર્માંપદેશ १२तां १२तां विश्वा साग्या. ( सू० ७ )
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy