SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 3 # " मुनिकुमुदचन्द्रिका टीका, रैवतकादीनां कृष्णवासुदेवस्यच वर्णनम् . -१९ विशेषतो जम्बूद्वीपप्रज्ञप्त्यादिषु द्रष्टव्यः, सुरप्रियं नाम यक्षायतनम् आसीत् । तत् यक्षायतनं 'पौराणे'=पुराणं = पुरातनमित्यर्थः । एकेन वनपण्डेन परिक्षिप्तं = सर्वतो, वेष्टितम्, अशोकवरपादपः । तत्र खलु 'चारवईणयरीए ' = द्वारावतीनगर्याम् कृष्णो नाम वासुदेवो राजा प्रतिवसति, 'महया' = महान्, 'रायवण्णओ '= राजवर्णकः कोणिकराजवर्णनवद् विज्ञेयः । स कृष्णः खलु ' तत्थ' तत्र द्वारात्याम्, 'समुदविजयपामोक्खाणं समुद्रविजयप्रमुखानां - समुद्रविजयः प्रमुखो= मुख्यः प्रथमो यत्र तेषाम् दशानां दशाहौणाम् । वलदेवप्रमुखानाम्, पञ्चानाम् महावीराणां विशेषेण ईरयन्ति = अकम्पन्ति शत्रून् ये ते वीराः, महान्तव ते वीराश्च तेषाम् अतिशूराणामित्यर्थः, प्रद्युम्नप्रसुखानाम् 'अद्वाणं' अर्धचतुष्काणाम् = सार्धत्रिसंख्यकानामित्यर्थः, 'कुमारकोडीणं' कुमारकोटीनाम् - कुमाराणां कोटयस्तासाम्, सार्वत्रिकोटिक्कुमाराणामित्यर्थः; साम्बप्रमुखानां साम्बो =जाम्बवतीपुत्रः प्रमुख आदिर्येषां तेषां साम्वप्रधानानामित्यर्थः, 'सहीए' षष्ट्याः = षष्टिसंख्यानाम्, 'दुदंतसाहस्सीणं' दुर्दान्तउसका पूरा वर्णन जम्बूद्वीपप्रज्ञप्ति आदि सूत्र में हैं । उस उद्यान में 'सुरप्रिय' नामका जीर्ण यक्षायतन था । वह एक वनखण्ड से घिरा हुआ था । उसी नन्दनवन के बीच में श्रेष्ठ एक अशोक वृक्ष था । और उसके निचे आसन के आकारवाला सुन्दर शिलापट था इस द्वारका नगरी का महान मर्यादावान कृष्ण वासुदेव राज्य करते थे। इनका वर्णन कूणिक के समान समझना चाहिए । 3 द्वारका नगरी में समुद्र विजय आदि दस दशार और बलदेव आदि पांच महावीर थे। प्रद्युम्न आदि साढेतीन करोड कुमार थे । સૂત્રમાં જોઈ લેવું તે ઉદ્યાનમાં ‘સુરપ્રિય’ નામે જીણુ યક્ષાયતન હતુ. તે એક વનખંડથી ઘેરાયેલુ હતું. તે જ નંદનવનની વચમાં શ્રેષ્ઠ એક શેક વૃક્ષ હતુ ં અને તેની નીચે આસનના આકારવાળુ સુંદર શિલાપટ્ટ હતું. આ દ્વારકાનગરીનું રાજ્ય મહાન મર્યાદાવાન કૃષ્ણ વાસુદેવ કરતા હતા. તેમનું વર્ણન કેણિકના જેવું સમજી લેવું જોઇએ. द्वारानगरीभां समुद्रविन्य माहि दृश हशार तथा जसंदेव साहि પાંચ મહાવીર હતા. પ્રદ્યુમ્ન આદિ સાડાત્રણ કરોડ કુમાર હતા. શત્રુએથી કદી
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy