SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ २९४ अन्तकृत दशाङ्गसूत्रे खनया आत्मानं जोपयित्वा पष्टिं भक्तानि अनशनेन छत्वा यस्यार्थाय क्रियते : यावत्तमर्थमाराधयति यत्माप्त्यर्थं मुण्डभावः स्वीक्रियते तमर्थमाराधितवती । तथा 'चरिस्सासणीसासेहिं सिद्धा बुद्धा' चरमोच्छ्वासनिःश्वासैः सिद्धा बुद्धा मुक्तापरिनिर्माता सर्वदुःखानामन्तं करोति स्म ॥ ० १८ ॥ साम्प्रतं दशानामपि राज्ञीनां दीक्षापर्यायकालमेकगाथया कथयति - ॥ मूलम् ॥ अ य वासा आदी, एकोत्तरिया जाव सत्तरस । एसो खलु परियाओ, सेणियभज्जाण णायव्वो ॥ सू० १९ ॥ ॥ टीका ॥ अष्ट च वर्षाणि आदिरेकोत्तरिकया यावत् सप्तदश । एष खलु पर्यायः श्रेणिकभार्याणां ज्ञातव्यः ॥ ०१६ || अयमर्थः - आदिः काली आर्या अष्ट वर्षाणि दीक्षापर्यायं पालितवती, इत इतरा नव सुकालीमारभ्य महासेनकृष्णपर्यन्ता आर्याः क्रमेण एकोत्तरिकया वृद्धया सप्तदश वर्षाणि यावद् दीक्षापर्यायं पालितवत्यः, अर्थाद् - द्वितीया नव वर्षाणि, तृतीया दश वर्षाणि, तुरीया एकादश वर्षाणि पञ्चमी द्वादश वर्षाणि, पष्टी त्रयोदश वर्षाणि सप्तमी चतुर्दश वर्षाणि, अष्टमी पञ्चदश वर्षाणि नवमी तथा मासिक संलेखना से आत्मा को सेवित करती हुई साठ. भक्तों को अनशन से छेदित कर अन्तिम श्वासोच्छ्वास में अपने सम्पूर्ण कर्मों को नष्ट कर मुक्ति में पहुँची ॥ सृ० १८ ॥ , इन देशों आर्याओं में प्रथम काली आर्याने आठ वर्ष तक चारित्रपर्याय पाला । दूसरी सुकाली आर्या ने नौ वर्ष तक चारित्रपर्याय पाला। इस प्रकार क्रमशः उत्तरोत्तर एक एक रानी के સાઠ ભકતાનું અનશનથી છેદન કરી અંતિમ શ્વાસોચ્છ્વાસમાં પેાતાના સોંપૂર્ણ કને नष्टभोक्षमां गई. ( सू० १८ ) આ દશેય આર્યાએમાં પ્રથમ કાલી આર્યાએ આઠ વર્ષ સુધી ચારિત્રષચ પાન્યા. બીજી સુકાલી આર્યાએ નવ વર્ષ સુધી ચારિત્રપાઁય પાળ્યેા. એ પ્રકારે ક્રમશ: ઉત્તરાત્તર એક એક રાણીના ચારિત્રયમાં એક એક વર્ષના વધારા જાણવા. એ પ્રકારે છેલ્લી રાણી મહાસેનકૃષ્ણાએ સત્તર વર્ષ સુધી ચારિત્રપર્યાય પાળ્યા. આ બધી
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy