SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, महासेनकृष्णाचरितम् २९१ इयं महासेनकृष्णा आनुपूर्व्या एकैकदृद्धया 'जाव आयंबिलसर्य करेइ' यावदाचामाम्लशतं करोति, 'करिता चउत्थं करेड़' कृत्वा चतुर्थे करोति । सू० १६ ॥ ॥ मूलम् ॥ तए णं सा महासेणकण्हा अज्जा आयंबिलवड्ढमाणं तवोकम्मं चोदसहि वासेहि तिहि य मासेहिं वीसेहि य अहोरतेहिं अहासुतं जाव सम्मं कारणं फासेइ जाव आराहेत्ता जेणेव अज्जचंदणा अजा तेणेव उवागच्छइ, उवागच्छित्ता अजचंदणं अजं वंदइ णमंसइ, वंदित्ता णमंसित्ता बहूहिं उत्थेहिं जाव भावेमाणी विहरइ । तए णं सा महासेणकण्हा अज्जा तेणं ओरालेणं जाव उवसोमाणी चिट्ठइ ॥ सू० १७ ॥ ॥ टीका ॥ 'तए णं' इत्यादि । 'तए णं सा महासेणकण्हा अज्जा आयंबिलवडूमाणं तत्रोकम्मं चोदसहिं वासेहिं तिहि य मासेहि वीसेहि य अहोर ते हिं' ततः खलु सा महासेनकृष्णा आर्या आचामाम्लवर्द्धमानं तपःकर्म चतुर्दशभिaar माविंशत्या च अहोरात्रै: 'अहामुतं जाव सम्मं कारण फासे ' यथासूत्रं यावत् सम्यक् कायेन स्पृशति, 'जाव आराहित्ता' यावदाराध्य = उपवास किया। इस प्रकार 'आयम्बिल - वर्द्धमान' नामक तप पूरा किया || सू० १६ ॥ इस प्रकार महासेनकृष्णा आर्या ने आयम्बिल - वर्द्धमान तपस्या का, चौदह वर्ष तीन मास और बीस दिनों में, सूत्रोक्तविधि से आराधन किया । इसमें आयम्बिल के दिन पाँच हजार पचास और उपवास के दिन एक सौ होते हैं, इसप्रकार सब मिला कर पाँच हजार एक सौ पचास दिन होते हैं । यहाँ पर ઉપવાસ કરતી થકી એક્સે આયખિલ કર્યાં અને ઉપવાસ કર્યાં. આ પ્રકારે આખિલ– વમાન નામનું તપ પૂરૂં કર્યુ (સ્૦ ૧૬) એ રીતે મહાસેનકૃષ્ણા આર્યાએ આખિલવદ્ધમાન તપસ્યાનું, ચૌદ વર્ષ ત્રણ માસ અને વીસ દિવસેમાં સૂત્રાકત–વિધિથી આરાધન કર્યું. એમાં આયમિલના દિવસ પાંચ હજાર પંચાસ અને ઉપવાસના દિવસ એકસે થાય છે. એ પ્રકારે બધા મળીને પાંચહજાર એકસે પચાસ દિવસ થાય છે. અહીં એક વર્ષ ના ત્રણસે સાઠ દિવસ
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy