SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, वीरकृष्णाचरितम् २७९ - पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता सोलसमं करेइ' पारयित्वा षोडशं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति ' पारिता चउत्थं करेइ पारयित्वा चतुर्थी करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति । इति 'छट्टी लया' षष्ठी लता ॥ ६ ॥ ' 'दुवालसमं करेइ' द्वादशं करोति, 'करिता सव्वकामगुणियं पारे ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चोदसमं करेइ पारयित्वा चतुर्दशं करोति, 'करिता सवकामगुणिय पारेइ' कृत्वा सर्वकामगुणितं पारयति, ' पारिता सोलसमं करेड' पारयित्वा पोडशं करोति, 'करिता सव्वकामगुणियं पारे' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउत्थं करेड़ पारयित्वा चतुर्थी करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता छ करेड़' पारयित्वा पष्ठं करोति, 'करिता सव्वकामगुणियं पारेड़' कृत्वा सर्वकामगुणितं पारयति, 'पारिता अट्टमं करेइ पारयित्वा अष्टमं करोति, ' करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता दसमं करेइ ? पारयित्वा दशमं करोति, 'करिता सव्वकामगुणिय पारेइ' कृत्वा सर्वकामगुणितं पारयति । इति 'सत्तमी लया' सप्तमी लता ॥ ७ ॥ , , 'एक्क्काए' एकैकस्याः परिपाट्याः 'कालो अट्ठ मासा पंच य दिवसा ' कालोऽष्टमासाः पञ्च च दिवसाः, 'चउण्डं' चतसृणां परिपाटीनां कालो 'दो वासा अह मासा वीस दिवसा' द्वे वर्षे अष्ट मासा विंशतिदिवसाः । उपवास करके पारणा किया, यह छटी लता हुई। फिर सातवीं लता में पाँच किया, पाँच के पारणे छ किया, छ के पारणे सात, सात के पारणे उपवास, उपवास के पारणे बेला, एवं तेला, चोला करके पारणा किया, यह सातवीं लता हुई । इस प्रकार सात लता की एक परिपाटी हुई । इसमें आठ मास पांच दिन लगते है । इस तरह इन्होंने चारों परिपाटी की। जिसमें दो वर्ष आठ मास बीस એવી રીતે છ કર્યા, સાત કર્યાં અને સાતના પારણે ઉપવાસ કરીને પારણા કર્યાં. આ છઠ્ઠી લતા થઇ. ફરી સાતમી લતામાં પાંચ કર્યાં, પાંચને પારણે છ કર્યાં, છનાં પારણે સાત, સાતનાં પારણે ઉપવાસ, ઉપવાસને પારણે છ‰, તેમજ અટ્ટમ, ચૌલા કરીને પારણા કર્યાં. આ સાતમી લતા પૂરી થઈ. આવી રીતે સાત લતાની પરિપાટી થઇ
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy