SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, वीरकृष्णाचरितम् .. २७७ पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता छद्रं करेइ' पारयित्वा षष्ठं करोति, 'करित्ता सबकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता अट्ठमं करेई' पारयित्वा अष्टमं करोति, 'करित्ता सबकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति । इति 'बीया लया' द्वितीया लता ॥२॥ . अनन्तरं 'सोलसं करेइ' पोडशं करोति, 'करित्ता सबकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउत्थं करेई' पारयित्वा चतुर्थे करोति, 'करिता सम्बकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता छटुं करेइ पारयित्वा पष्ठं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता अट्ठमं करेइ पारयित्वा अष्टमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता दसमं करेइ . पारयित्वा दशभं करोति, 'करित्ता सबकामगुणिय पारेइ कृत्वा सर्वकामगुणितं पारयति, ‘पारित्ता दुवालसमं करेइ पारयित्वा द्वादशं करोति, “करिना सबकामगुणिय पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउद्दस करेइ' पारयित्वा चतुर्दशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति । इति तइया लया' तृतीया लता ।। ३ ।। "अट्ठमं करेइ - अष्टमं करोति, ' करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दसमं करेइ' पारयित्वा दशमं. करोति, 'करित्ता सव्वकामगुणियं पारेइ ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता दुवालसमं करेइ' पारयित्वा द्वादशं करोति, 'करित्ता सव्वकामगुणियं पारे। कृत्वा सर्वकामशुणितं पारयति, 'पारित्ता चोदसमं करेइ ' पारयित्वा चतुर्दशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता सोलसमं करेइ' पारयित्वा पोडशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्व कामगुणित पारयति, पारित्ता चउत्थं करेइ' पारयित्वा दूसरी लता हुई। तीसरी लता में सात किये, सात का पारणा कर उपवास किया, फिर बेला, तेला, चोला, पचोला, छ किया, यह तीसरी लता हुई। फिर चौथी लता में तेला, चोला, पचोला, छ, सात किये, सातके पारणे उपवास, और उपवास के पारणे वेला करके . છઠ્ઠ અને અહંમ કર્યા. આ બીજી લતા થઈ, ત્રીજી લતામાં સાત કર્યા. સાતનું પારણું पुरी लपवास. ४ये, पछी ७४, महम, यार, पांच, छ, उपवास ध्या. मात्री सता थ७. याथी सतभा महम, या२, पांय, , सात या, सातने पारणे पास, 64 THHHHHHE
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy