SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ २७२ ... ......: अन्तकृतदशाङ्गसूत्रे पारयति, 'पारित्ता दसमं करेइ' पारयित्वा दशमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दुवालसमं करेई' पारयित्वा द्वादशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउत्थं करेइ' पारयित्वा चतुर्थं करोति, 'करित्ता : सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता छठं करेइ' पारयित्वा पष्ठं करोति, 'करित्ता सव्वकामगुणिय पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता अट्ठमं करेइ. पारयित्वा अष्टमं करोति, 'करित्ता सबकामगुणियं पारेइ! कृत्वा सर्वकामगुणितं पारयति । ‘एवं' एवम् पूर्वोक्तप्रकारेण खल. 'एयं खुड्डागसव्वओभदस्स तवोकम्मस्स पढमं परिवाडिं' एतां क्षुल्लकसर्वतोभद्रस्य तपःकर्मणः प्रथमां परिपाटी 'तिहिं मासेहिं दसहि दिवसेहिं अहासुतं' त्रिभिर्मासैदशभिर्दिवसैर्यथासूत्रं सूत्रोक्तविधिना 'जाव आराहित्ता' यावदाराध्य पुनः 'दोचाए परिवाडीए चउत्थं करेइ, करित्ता विगइवज्जं पारेई' द्वितीयस्यां परिपाट्यां चतुर्थ करोति, कृत्वा विकृतिवर्ज पारयति-घृतादिरहितं पारयति, 'पारित्ता जहा रयणावलीए तहा एत्थ वि चचारि परिवाडीओ' पारयित्वा यथा रत्नावल्यां तथा अत्राऽपि चतस्रः परिपाट्यः, 'पारणा तहेव' पारणा तथैव-रत्नावलीवदेव पारणा ज्ञातव्या । 'चउण्हं कालो संवच्छरो मासो दस य दिवसा' चतसृणां कालः संवत्सरो मासो दश च दिवसा: दशदिवसाधिकैकमाससहित एकः संवत्सरः चतसृणामपि परिपाटीनां कालो विज्ञेयः। 'सेसं तहेव' शेषं तथैव-पूर्ववदेवेत्यर्थः । 'जाव सिद्धा' यावत्सिद्धा = सुकृष्णावत्सिद्धिं गता ।। मू० १२ ॥. [ महाकृष्णानामकं षष्ठमध्ययनं समाप्तम् ]... त्याग कर दिया। इसी तरह तीसरी परिपाटी की। इसके पारणे में विगय का लेप मात्र भी छोड दिया। इसके बाद चौथी परिपाटी की। इसमें पारणे के दिन आयम्बिल किया। इस प्रकार उन्होंने 'लघुसर्वतोभद्र' की चारों परिपाटी की। इस तप में एक वर्ष एक मास' दस दिन लगते हैं। इस प्रकार तप की आराधना करके अन्त में कर्म खपा कर सिद्ध हो गयी ॥ सू०१२ ॥ [महाकृष्णानामका सातवाँ अध्ययन समाप्त ] છેડી દીધું. ત્યારપછી ચેથી પરિપાટી કરી. આમાં પારણાને દિવસે આયંબિલ કર્યા. આ પ્રકારે તેમણે “લઘુસર્વ ભદ્રની ચારેય પરિપાટી કરી. આ તપમાં એક વર્ષ એક માસ દશ દિવસ લાગે છે. આ પ્રકારે તપની આરાધના કરીને અંતમાં કર્મ ખપાવીને સિદ્ધ २४ ग. (सू० १२) - [भ&tag!-मतुं सातभु मध्ययन सभास] . ..
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy