SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, महाकालीचरितम् २५९ अट्ठमं करेइ, करित्ता सबकामगुणियं पारेइ' पारयित्वा अष्टमं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता दसमं करेइ, करित्ता सबकामगुणिय पारेइ' पायित्वा दशमं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता छठं करेइ, करित्ता सबकामगुणियं पारेइ' पारयित्वा षष्ठं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता अट्टमं करेइ पारयित्वा अष्टमं करोति, ‘करित्ता सबकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउत्थं करेइ' पारयित्वा चतुर्थ करोति, 'करित्ता सव्वकामगुणियं पारेइ, कृत्वा सर्वकामगुणितं पारयति, 'पारिता छठं करेइ' पारयित्वा षष्ठं करोति, 'करित्ता सबकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउत्थं करेइ' पारयित्वा चतुर्थ करोति, 'करिता सव्यकामगुणियं पारेई' कृत्वा, सर्वकामगुणितं पारयति, ‘पारिता' पारयित्वा, 'तहेव चत्तारि परिवाडीओ' तथव चतस्त्रः परिपाट्यः, यथा प्रथमा परिपाटी, तथव अन्या अपि तिस्रो बोद्धव्याः, 'एकाए परिवाडीए' एकस्यां परिपाट्यां कालः 'छम्मासा सत्त य दिवसा' षण्मासाः सप्त च दिवसा भवन्ति । 'चउण्हं' चतसृणां परिपाटीनां काल: 'दो वरिसा अट्ठावीसा य दिवसा' द्वे वर्षे अष्टाविंशतिश्च दिवसा भवन्ति, 'जाव सिद्धा' यावत् सिद्धा-चतुःपरिपाट्यनन्तरम् आर्यचन्दनार्याज्ञया संलेखनादिकं कृत्वा सिद्धिं गता। [महाकालीनामकं तृतीयमध्ययनं समासम्] वेला और उपवास किया। इस प्रकार लघुसिंहनिष्क्रीडित तपकी एक परिपाटी की। जिसमें तेतीस दिन तो पारणे किये और पूरे पाँच महीने एवं चार दिन की तपस्या हुई। यों चार परिपाटी इलने की। जिसमें दो वर्ष अट्ठाईस दिन लगे। इस प्रकार लघुसिंहनिष्क्रीडित तप की उन महाकाली आर्या ने सूत्रोक्त विधि से आराधना की। तत्पश्चात् फिर भी उन आर्याजी ने फुटकर कई तपस्यायें की। अन्तिम समय में सन्थारा करके कर्मों का सम्पूर्ण नाश होजाने पर वे मोक्ष में पहुंची। છઠ અને ઉપવાસ કર્યા. આ પ્રકારે “લઘુસિહનિષ્ક્રીડિત તપની એક પરિપાટી કરી. જેમાં તેત્રીસ દિવસ તો પારણા કર્યા અને પૂરા પાંચ મહિના અને ચાર દિવસની તપસ્યા થઈ. એવી ચાર પરિપાટી એમણે કરી જેમાં બે વર્ષ અઠ્ઠાવીસ દિવસ લાગ્યા. આ પ્રકારે લઘુસિંહનિષ્ક્રીડિત તપની તે મહાકાલી આર્યાએ સૂત્રોકતવિધિથી આરાધના કરી. ત્યારપછી ફરી પણ તે આર્યાજીએ પરચુરણ કેટલીક તપસ્યા કરી. અંત સમયમાં સંથારે કરીને કમેને સંપૂર્ણ નાશ થઈ જતાં તે મેક્ષમાં પહોંચી.
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy