SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, कालीचरितम् २५१ मा पडिवधं करेह' यथासुखं हे देवानुमिये ! मा प्रतिबन्धं कुरु । ' तओ काली अज्जा अज्जचंदणाए अन्भणुष्णाया समाणी' ततः काली आर्या आर्यचन्दनया अभ्यनुज्ञाता सती = आज्ञप्ता सती, 'संलेहणासणासिया जाव विहरह' संलेखनाजोषणा जुष्टा यावद् विहरति । 'सा काली अज्जा अज्जचंदणाए अंतिए' सा काली आर्या आर्यचन्दनाया अन्तिके ' सामाइयमाइयाई एक्कारस अंगाई अहिजित्ता वहुपडि पुन्नाई अट संच्छराई' सामायिकादीनि एकादश अङ्गानि अधीत्य बहुप्रतिपूर्णान् अष्ट संवत्सरान् 'सामण्णपरियागं पाउणित्ता' श्रामण्यपर्यायं पालयित्वा 'मासियाए संलेहणाए अप्पाणं झूसेत्ता' मासिक्या संलेखनया आत्मानं जोषित्वा 'सहि भत्ताई अणसणाएं छेदेत्ता जस्साए कीर' पष्टि भक्तानि अनशनया छित्त्वा यस्यार्थाय क्रियते ' नग्गभावे' नग्नभावः = ननभाव इति स्वविकल्पित्वं, 'जाब चरिमुस्सासणीसासेहिं सिद्धा' यावच्चरमोच्छ्वासनि:श्वासैः सिद्धा ॥ स्रु० ७ ॥ [ कालीनामकं प्रथममध्ययनं संपूर्णम् ] आर्या ने इस प्रकार कहा- हे देवानुप्रिये ! जिस प्रकार तुम्हें सुख हो वैसा करो | आर्यचन्दनबाला आर्या से आज्ञा पायी हुई वह काली आर्या अपने पूर्वोक्त विचार के अनुसार विचरने लगी । काली आर्याने आर्यचन्दनवाला आर्या के समीप सामायिकादिक ग्यारह अंगों का अध्ययन कर पूरे आठ वर्ष तक श्रामण्यपर्याय का पालन किया । अन्त में मासिक संलेखना से आत्मा को सेवित कर साठ भक्तों को अनशन से छेदित कर जिसलिये संयम ग्रहण किया उस अर्थ को अपने अन्तिम उच्छ्वास - निःश्वासों के द्वारा प्राप्त कर सिद्ध होगयी || सू० ७ ॥ [ प्रथम अध्ययन समाप्त ] વિચરણુ કરવા ચાહું છું. આ ચંદનબાળા આય્યએ આ પ્રકારે કહ્યું-હુ દેવાનુપ્રિયે ! જેમ તમને સુખ થાય તેમ કરી. આ ચંદનબાળા આર્યાની આજ્ઞા મેળવી તે કાલી આર્યાં પેાતાના પૂવેકિત વિચાર પ્રમાણે વિચરવા લાગી. કાલી આર્યએ આ ચંદનખાળા આર્યાં પાસે સામાયિકાકિ અગીયાર અંગેનું અધ્યયન કરી પૂરાં આઠ વર્ષ સુધી શ્રામણ્યપર્યાયનું પાલન કર્યું. અંતમાં માસિક સલેમનાથી આત્માને સેવિત કરી સાઠ ભકતાને અનશનથી છેદિત કરી જે માટે સચમ ગ્રહણ કર્યાં હતા તે અને પેાતાના અંતિમ ઉચ્છ્વાસનિ:શ્વાસા દ્વારા પ્રાપ્ત કરી સિદ્ધ થઇ ગઇ. (સ્૦ ૭) [ प्रथम अध्ययन समाप्त ]
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy