SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २४४ • अन्तकृतदशाङ्गसूत्रे अष्टपष्ठानि करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता अट्ठमं करेइ' पारयित्वा अष्टमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता छद्रं करेइ' पारयित्वा पष्ठं करोति, 'करिता सबकामगुणियं पारेइ' कृत्वा सर्वकामंगुणितं पारयति, 'पारित्ता चउत्थं करेइ' पारयित्वा चतुर्थं करोति, 'करित्ता सबकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, ‘एवं खलु एसा रयणावलीए तबोकम्मस्स पढमा परिवाडी' एवं खलु एपा रत्नावल्यास्तपःकर्मणः प्रथमा परिपाटी='लडी'-इति भापापसिद्धा, 'एगेणं , संवच्छरेणं तिहिं मासेहि वावीसाए य अहोरत्तेहिं अहामुत्तं जाव आराहिया भवइ' एकेन संवत्सरेण त्रिभिर्मासैः द्वाविंशत्याहोरात्रैर्यथासूत्रं यावदाराधिता भवति । एपा रत्नावल्याः प्रथमा परिपाटी द्वाविंशत्यहोरात्रसहितमासत्रयानुगतेनैकेन वर्पण मूत्रोक्तानुसारेण समाराधिता भवति ॥ मू० ४ ॥ ॥ मूलम् ॥ तयाणंतरं च णं दोच्चाए परिवाडीए चउत्थं करेइ, करित्ता विगइवजं पारेइ, पारिता छई करेइ, करित्ता विगइवज्जं पारेइ, पारिता, एवं जहा पढमाए वि, णवरं सवपारणए विगइवज्ज पारेइ जाव आराहिया भवइ । तयाणंतरं च णं तच्चाए परिवाडीए चउत्थं करेइ, करित्ता अलेवाडं पारेइ, सेसं तहेव । फिर पारणा किया। इस प्रकार उन्होंने 'रत्नावली तप' की एक परिपाटी (लडी) की आराधना की। रत्नावली की यह एक परिपाटी (लडी) एक वर्ष तीन महिना बाईस अहोरात्र में पूर्ण होती है। इस एक परिपाटी में तीन सौ चौरासी दिन तपस्या के और • अठासी दिन पारणा के होते हैं, इस प्रकार सब चार सौ बहत्तर दिन होते हैं ॥ सू० ४ ॥ પારણું કર્યું. એ પ્રકારે તેમણે “રત્નાવલી તપની એક પરિપાટી (લડી)ની આરાધના કરી. રત્નાવલીની આ એક પરિપાટી (લડી) એક વર્ષ ત્રણ માસ અને બાવીસ રાત્રિદિવસમાં પૂર્ણ થાય છે. આવી એક પરિપાટીમાં ત્રણ ચેર્યાસી દિવસ તપસ્યાના અને અઠયાસી દિવસ પારણના થાય છે. એ પ્રકારે બધા મળીને ચારસે બઉતેર हिवस थाय छे. (सू०.४:)
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy