SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २२८ अन्तकृतदशाङ्गमत्रे पुत्ते रज्जे अहिसिंचइ, एक्कारस अंगाई, बहुवासा परियाओ जाव विपुले सिद्धे । एवं खलु जंबू ! समणेणं जाव छ?मस्स वग्गस्स अयमट्टे पण्णत्ते ॥ सू० २९ ॥ ॥ टीका ॥ 'उक्खेवओ' इत्यादि । 'उक्खेवओ सोलसमस्स अज्झयणस्स' उत्क्षेपकः पोडशस्य अध्ययनस्य-पोडशस्य अध्ययनस्य प्रारम्भवाक्यं 'जइ णं भंते !' 'यदि खलु भदन्त !' इत्यादिरूपं पूर्ववदेव वोध्यम् । सुधर्मा स्वामी पाह'एवं खलु जंबू ! तेणं कालेणं तेणं समएणं' एवं खलु हे जम्बूः ! तस्मिन् काले तस्मिन् समये, 'वाणारसीए णयरीए' वाराणस्यां नगयों 'काममहावणे चेइए' काममहावनं चैत्यम् आसीत् । 'तत्थ णं वाणारसीए अलक्खे णाम राया होत्था' तत्र खलु वाराणस्याम् अलक्षो नाम राजाऽऽसीत । 'तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव विहरइ' तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरो यावद् विहरति । भगवद्दर्शनार्थ ____अव सोलहवाँ अध्ययन प्रारम्भ करते हैं । जिसका प्रारम्भ इस प्रकार होता है। जम्बूस्वामी सुधर्मास्वामी से पूछते हैं-हे भदन्त ! श्रमण भगवान महावीर प्रभु के द्वारा प्ररूपित छठे वर्ग के पन्द्रहवें अध्ययन का भाव मैंने आपके मुंह से सुना। अब कृपा करके सोलहवें अध्ययन का भाव सुनाइये। सुधर्मा स्वामीने कहा-हे जम्बू ! उसकाल उस समय वाराणसी नामकी नगरी थी। उस नगरी में काममहावन नामक एक चैत्य था। उस नगरी के राजा अलक्ष्य थे। उस काल उस समयमें श्रमण भगवान महावीर प्रभु वाराणसी नगरी के काममहावन उद्यान 1 હવે સોળમા અધ્યયનનો પ્રારંભ કરીએ છીએ. જેનો પ્રારંભ આ પ્રકારે થાય છે. જંબુસ્વામી સુધર્માસ્વામીને પૂછે છે-હે ભદન્ત! શ્રમણ ભગવાન મહાવીર પ્રભુ દ્વારા પ્રરૂપિત છઠ્ઠા વર્ગને પંદરમા અધ્યયનને ભાવ મેં આપના મુખેથી સાંભળ્યું હવે કૃપા કરીને સેળમાં અધ્યયનનો ભાવ સંભળાવે. સુધર્માસ્વામી કહે છે-હે જંબૂ! તે કાલ તે સમયે વારાણસી નામની નગરી હતી. તે નગરીમાં કામમહાવન નામે એક ચૈત્ય હતું. તે નગરીના રાજા અલક્ષ્ય હતા. તે કાલ તે સમયે શ્રમણ ભગવાન મહાવીર પ્રભુ વારાણસી
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy