SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे .२२० यावत् संप्राप्तुकामः, यो हि 'इहेव पोलासपुरस्स यरस्स वहिया सिरिवणे उज्जाणे अहापडिग्गहं उग्गहुँ' इहैव पोलासपुराद् नगराद् बहिः श्रीवने उद्याने यथामतिग्रहम्=यथाकल्पम् अवग्रहम् = वसतिवासार्थं वनपालस्याज्ञाम् 'उग्गिहिना' अवगृह्य= स्वीकृत्य ' संजमेणं जाव अप्पाणं भावेमाणे ' संयमेन यावदात्मानं भावयन् ' विहरइ' विहरति । ' तत्थ णं अम्हे परिवसामो ' तत्र खलु वयं परिवसामः, भगवत्समीपे वयं निवसाम इति भावः । ' तए णं से अइमुचे कुमारे भगवं गोयस एवं वयासी - गच्छामि णं भंते ! अहं तु भेहिं सद्धिं समणं भगवं महावीरं पायबंदए' ततः खलु सोऽविमुक्तः कुमारो भगवन्तं गौतममेवमवदत् - गच्छामि खलु भदन्त ! अहम् युष्माभिः सार्द्धं श्रमणं भगवन्तं महावीरं पादवन्दक:- हे भदन्त । भवद्भिः सह गत्वा श्रमणस्य भगवतो महावीरस्य चरणवन्दको भवितुमहमिच्छामि । गौतमस्वामी प्राह'अहासु देवाणुपिया !' यथासुखं हे देवानुप्रिय ! इति ॥ सू० २५ ॥ ॥ मूलम् ॥ 4 तए णं से अइमुत्ते कुमारे भगवया गोयमेणं सद्धि जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करिता वंदइ जाव पज्जुवासइ । तए णं भगवं गोयमे आदिकर यावत् मोक्षगामी भगवान महावीर प्रभु इस पोलासपुर नगर के बाहर श्रीवन उद्यान में यथाकल्प अवग्रह लेकर विराजते हुए तप संयम से आत्मा को भावित करते हुए विचर रहे हैं, हम वहीं पर रहते हैं । उसके बाद अतिमुक्तक कुमारने भगवान गौतम से इस प्रकार कहा - हे भदन्त ! मैं भी आपके साथ भगवान के दर्शन के लिये चलूँ | भगवान गौतमने कहा- हे देवानुप्रिय ! जैसा सुख हो वैसा करो, परन्तु धर्मकार्य में प्रमाद मत करो || सू० २५ ॥ મહાર શ્રીવન ઉદ્યાનમાં યથાકલ્પ અવગ્રહ લઇને મિરાજે છે અને તપસયમથી આત્માને ભાવિત કરતા વિચરે છે, ત્યાં હું રહું છું. ત્યારપછી અતિમુકતક કુમારે ભગવાન ગૌતમને કહ્યું-હે ભદન્ત ! હું આપની સાથે ભગવાનનાં દર્શન માટે ચાલુ છું. ભગવાન ગૌતમે કહ્યું-હે દેવાનુપ્રિય! જેમ તમને સુખ થાય તેમ કરે, પરન્તુ ધર્મકાર્યમાં પ્રમાદ ન ४२. (सू० २५)
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy