SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २१३ मुनिकुमुदचन्द्रिका टीका, अतिमुक्तानगारचरितम् . राजगृहं नगरम् , 'वहूई वासाई परियाओ' वहूनि वर्षाणि पर्यायः; 'विपुले सिद्धे' विपुले सिद्धः ॥ १४ ॥ सू० २१ ॥ मूलम् ॥ उक्खेवओ पन्नरसमस्स अज्झयणस्स । एवं खलु जंबू ! तेणं कालेणं तेणं समएणं पोलासपुरे नयरे, सिरीवणे उजाणे, तत्थ णं पोलासपुरे पयरे विजए णामं राया होत्था । तस्स णं विजयस्स रन्नो सिरी नामं देवी होत्था, वणओ०। तस्स णं विजयस्त रन्नो पुत्ते सिरीए देवीए अत्तए अइमुत्ते नामं कुमारे होत्था, सुकुमाले। तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव सिरीवणे विहरइ । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेहे अंतेवासी इंदभूई जहा पण्णत्तीए जाव पोलासपुरे नयरे उच्च जाव अडइ ॥ सू० २२ ॥ ॥टीका ॥ 'उक्खेवओ' इत्यादि । 'उक्खेवओ पन्नरसमस्स अज्झयणस्स' उत्क्षेपकः पञ्चदशस्याध्ययनस्य पञ्चदशस्याध्ययनस्य-'यदि खलु भदन्त ! इत्यादि रूपं प्रारम्भवाक्यं पूर्ववदेव विज्ञेयम् । जम्बूप्रश्नानन्तरं सुधर्मा स्वामी प्राह-एवं गृह नगर के रहने वाले थे। बहुत वर्षों का इन्होंने श्रामण्यपर्याय पाला और विपुलगिरि पर सिद्ध होगये ॥ १४ ॥ सू० २१॥ .. ॥ चौदहवा अध्ययन समाप्त ॥ श्री जम्बूस्वामीने श्री सुधर्मा स्वामी से पूछा-हे भदन्त ! भगवान महावीर के द्वारा प्ररूपित चौदहवें अध्ययन का भाव मैंने आपके मुख से सुना अब उसके बाद पन्द्रहवें अध्ययन के હતા. ઘણાં વર્ષો સુધી તેમણે શ્રમણ્યપર્યાય પાળે અને વિપુલગિરિ પર સિદ્ધ थ गया. (१४) (सू० २१). ચૌદમું અધ્યયન સમાપ્ત. શ્રી જંબુસ્વામીએ શ્રી સુધમાં સ્વામીને પૂછ્યું- હે ભદન્ત! ભગવાન મહાવીર દ્વારા પ્રરૂપિત ચૌદમા અધ્યયનને ભાવ મેં આપના મુખેથી સાંભળે. હવે ત્યારપછી
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy