SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, सुदर्शनार्जुनयोर्भगवदर्शनार्थ गमनम् १९९ पज्जुवासइ। तए णं समणे भगवं महावीरे सुदंसणस्स समणोवासयस्स. अज्जुयणस्स मालागारस्स तीसे थ० धम्मकहा। सुदंसणे पडिगए ॥ सू० १६ ॥ ॥टीका ॥ . 'तए णं' इत्यादि । 'तए णं से अज्जुणए मालागारे सुइसणं समणोवासयं एवं वयासी' ततः खलु सोऽर्जुनको मालाकारः सुदर्शनं श्रमणोपासकम् एवमवादीत् - 'तं इच्छामि णं देवाणुप्पिया!' तदिच्छामि खलु हे देवानुप्रिय ! 'अहमवि' अहमपि 'तुमए सद्धि' त्वया साई 'समणं भगवं महावीरं' श्रमणं भगवन्तं महावीरं 'वंदित्तए जाव पज्जुवासित्तए' वन्दितुं यावत्पर्युपासितुं-सेगं कर्तुम् । ततः स सुदर्शनः प्राह - 'अहासुहं देवाणुप्पिया' यथासुखं देवानुप्रिय! हे देवानुप्रिय ! यथा ते सुखकरं भवेत् तथा कुरु । 'तए णं से सुदंसणे समणोवासए' ततः खलु स सुदर्शनः श्रमणोपासकः 'अज्जुणएणं मालागारेणं सद्धि' अर्जुन केन मालाकारेण साई 'जेणेव' यत्रैव 'गुणसिलए चेइए' गुणशिलकं चैत्यं 'जेणेव समणे भगवं महावीरे' यत्रैव श्रमणो भगवान् महावीरः 'तेणेव उवागच्छइ' तत्रैव उपागच्छति, 'उवाच्छित्ता अज्जुणएणं मालागारेणं सद्धिं' उपागत्य अर्जुनकेन मालाकारेण साई 'समणं भगवं महावीरे' श्रमणं भगवन्तं महावीरं तिक्खुलो जाव पज्जुवासइ' त्रिकृत्वो यावत्पर्युपास्ते-त्रिकृत्व - यह सुनकर वह अर्जुनमाली, सुदर्शन श्रमणोपासक से इस प्रकार बोला-हे देवालुप्रिय ! मैं भी तुम्हारे साथ श्रमण भगवान महावीर को वन्दन नमस्कार' और उनकी सेवा करने के लिये आना चाहता हूँ। सुदर्शनने कहा-हे देवानुप्रिय ! जैसा तुम्हें सुख हो वैसा करो। उसके बाद वह सुदर्शन श्रमणोपासक अर्जुनमाली के साथ गुणशिलक उझान में श्रमण भगवान महावीर के पास आये और तीन बार आदक्षिणप्रदक्षिणपूर्वक वन्दन-नमस्कार कर सेवा करने लगे। भगवान महावीर ने उन दोनों को धर्मकथा આ સાંભળીને તે અર્જુનમાલીએ સુદર્શન શ્રમણોપાસકને આ પ્રકારે કહ્યું- હે દેવાનુપ્રિય! હું પણ તમારી સાથે શ્રમણ ભગવાન મહાવીરને વંદન-નમસ્કાર કરવા માટે આવવા ચાહું છું. સુદર્શને કહ્યું- હે દેવાનુપ્રિય ! જેમ તમને સુખ હોય તેમ કરે. ત્યારપછી તે સુદર્શન શ્રમણોપાસક અજુનમાલીની સાથે ગુણશિલક ઉદ્યાનમાં શ્રમણ . ભગવાન મહાવીરની પાસે આવ્યા, અને ત્રણ વાર આદક્ષિણપ્રદક્ષિણપૂર્વક વંદન-નમ
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy