SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ १९४ अन्तकृतदशाहमुत्रे कृत्येत्यर्थः; 'सव्वं पाणाइवायं पञ्चक्खामि जावजीवाए' सर्व प्राणातिपातं प्रत्याख्यामि यावज्जीवम् , 'सव्यं मुसावायं सव्यं अदिन्नादाणं सव्वं मेहुणं सव्वं परिग्गरं पञ्चक्खामि जावजीवाए' सर्व मृपावादं सर्वमदत्तादानं सर्व मैथुनं सर्वे परिग्रहं प्रत्याख्यामि यावज्जीवम् , तथा च 'सव्वं कोहं जान मिच्छादसणसल्लं पचक्खामि जावजीवाए' सर्व क्रोधं यावन्मिथ्यादर्शनशल्यं प्रत्याख्यामि यावजीवम् , सर्वप्रकारकं क्रोधादिकं यागन्मिथ्यादर्शनरूपं शल्यं च जीवितावधि परित्यजामि, 'सव्वं असणं पाणं खाइमं साइमं चउचिहपि आहारं पञ्चश्वामि जावजीवाए' सर्वमशनं पानं खाद्यं स्वाधं चतुर्विधमपि आहारं प्रत्याख्यामि यावजीवम् । 'जइ णं एत्तो उवसग्गाओ सुचिस्सामि' यदि खलु एतस्मादुपसर्गान्मोक्ष्यामिअस्मान्मुद्गरपाणिरूपान्महोपसर्गाद् यदि मुक्तो भविष्यामि, 'तो मे' ततो मम एतत्सर्वं पूर्वप्रतिज्ञातं 'कप्पइ पारेत्तए' कल्पते पारयितुम् , 'अह णं एत्तो उवसग्गाओ न मुचिस्सामि' अथ खलु एतस्मादुपसर्गान मोक्ष्यामि यदि च एतस्माद् महोपसर्गान मुक्तो भविष्यामि, 'तओ मे तहा पञ्चक्खाए चेव' ततो मे तथा प्रत्याख्यातमेव सर्वं पूर्वोक्तम् 'त्ति कटु' इति कृत्वा इति मनसि निश्चित्य, 'सागारं पडिम' साकारां प्रतिमां-संस्तारकरूपां प्रतिज्ञा 'पडिवजई' प्रतिपद्यते स्वीकरोति || भृ० १३ ॥ अदत्तादान मैथुन, परिग्रह का जीवन भरके लिये पचवखाण करता है और क्रोध, मान, माया, लोभ यावत् मिथ्यादर्शनशल्य तक अठारह पापों का यावजीवन के लिये प्रत्याख्यान करता है। इसके अतिरिक्त सर्वथा चार प्रकार के आहार का यावज्जीव प्रत्याख्यान करता हूँ। ___ यदि मैं इस उपसर्ग से बचूंगा तो मेरे आगार है और यदि नहीं बच सका तो सभी प्रकार का प्रत्याख्यान मैंने कर ही लिया है सो जावजीव रहेगा ही। ऐसा मनमें निश्चय कर सुदर्शन सेठ सागारी अनशन धारण करके कायोत्सर्ग कर बैठ गये ॥ सू० १३ ॥ કરું છું, અને ક્રોધ, માન, માયા, લોભ, યાવત્ મિથ્યાદર્શનશલ્ય સુધીનાં અઢાર પાપના ચાવજીવન પ્રત્યાયાન કરું છું. આ ઉપરાંત સર્વથા ચાર પ્રકારના આહારને ચાવજજીવ પ્રત્યાખ્યાન કરૂં છું. જે હું આ ઉપસર્ગથી બચું તે માટે આગાર છે, અને જો હું ન બચી શકું
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy