SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १५६ • अन्तकृतदशाङ्गसूत्रे 'उत्तरपुरस्थिमं दिसीभागं' उत्तरपौरस्त्यम् दिग्भागम् 'अवक्कमइ' अपक्राम्यति= . गच्छति, 'अवकमित्ता' अपक्रम्य 'सयमेव आभरणालंकार' स्वयमेव आभरणालङ्कारम् 'ओमुयई' अवमुञ्चति-शरीरादवतारयति, 'ओमुइत्ता' अवमुच्य अवतार्य 'सयमेव पंचमुट्ठियं लोयं करेइ' स्वयमेव पञ्चमुष्टिकं लोचं करोति, 'करिता जेणेव अरहा अरिहनेमी तेणेव उवागच्छइ' कृखा यत्रैव अर्हन् अरिष्टनेमिः तत्रैव उपागच्छति, 'उवागच्छित्ता' उपागत्य 'अरहं अरिद्वनेमि' अर्हन्तमरिष्टनेमि 'वंदइ णमंसइ' वन्दते नमस्यति, 'वंदित्ता णमंसित्ता एवं वयासी' वन्दिता नमस्यित्वा एवमवदत्-'आलित्ते जाव धम्ममाइक्खियं' आलिप्तो यावद् धर्म आख्यातः । हे भदन्त ! एप संसार आदीप्तो जन्मजरामरणादिदुःखादिभिरनिभिरनवरतं ज्वलितः, तस्मादिच्छामि देवानुपियैः स्वयमेव प्रत्राजितां यावद्धर्म आख्यातः ॥ मू० १० ॥ ॥ मूलम् ॥ . तए णं अरहा अरिट्रनेमी पउमावई देवि सयमेव पवावेइ, पवावित्ता सयमेव मुंडावेइ, जक्खिणीए अज्जाए सिस्सिणी दलयइ । तए णं सा जक्खिणी अज्जा पउमावइं देवि सय पवावेइ जाव संजमियत्वं । तए णं सा पउमावई जाव संजमइ । तए णं सा पउमावई अजा जाया ईरियासमिया जाव गुत्तबंभयारिणी ॥ सू०.११॥ हाथों से अपने शरीर ऊपर के सभी आभरण उतारे और स्वयं केशों का पञ्चमुष्टिक लुञ्चन (लोच) करके जहा भगवान् अरिष्टनेमि थे वहाँ आकर वन्दन नमस्कार कर इस प्रकार बोली-हे भदन्त ! यह संसार जन्म, जरा, मरण आदि दुःखरूप अग्नि से प्रज्वलित हो रहा है, अतः इस दुःखसमूह से अलग होने के लिये में आपके समीप मुण्डित होकर प्रवजित होना चाहती हूँ; एतदर्थ आप कृपा करके मुझको चारित्र धर्म सुनाइये ॥ सू० १० ॥ ઉપરના સવે આભારણ ઉતાર્યા. અને પિતેજ કેશેનું પંચમૃષ્ટિક લંચન (ચ) કરીને જ્યાં ભગવાન અરિષ્ટનેમિ હતા ત્યાં આવીને વંદન નમસ્કાર કરી આ પ્રકારે બેલી, હે ભદન્ત આ સંસાર જન્મ, જરા, મરણ આદિ દુ:ખરૂપ અગ્નિથી પ્રજવલિત થઈ રહ્યો છે, તેથી હું આ દુખસમૂહુથી પૃથક થવા માટે આપની પાસે મુંડિત થઈને દીક્ષા લેવા ચાહું છું. માટે આપ કૃપા કરીને ચારિત્ર ધર્મ સંભળાવે (સૂ૦ ૧૦)
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy