SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ .. अन्तकृतदशाङ्गसूत्रे नगर्या 'राया वा' राजा वा 'जुवराया वा' युवराजो वा 'ईसरे तलवरे' ईश्वरस्तलवरो 'माउंविए' माडम्बिकः 'कोडुविए' कौटुम्बिकः 'इन्भे सेट्ठी वा' इभ्यः श्रेष्ठी वा 'देवी वा' देवी वा 'कुमारो वा' कुमारो वा 'कुमारी वा' कुमारी वा 'अरहओ अरिहनेमिस्स अंतिए' अतः अरिष्टनेमेरन्तिके 'मुंडे जाव पव्वइत्तए' मुण्डो यावत् प्रत्रजितुम् , 'तं णं कण्हे वासुदेवे विस्सज्जइ' .. तं खलु कृष्णो वासुदेवो विसृजति तस्मै कृष्णो वासुदेवः प्रव्रजितुमाज्ञां ददाति, 'पच्छातुरस्स वि य से अहापवितं वित्तं अणुजाणई' पश्चादातुरायापि स यथापत्तं वित्तम् अनुजानाति-यः कश्चिदनगारो भविष्यति, तद्गृहे यः कश्चिद् वालो वा वृद्धो वा रोगी वा भविष्यति, तत्परिपोषणार्थ स कृष्णो वासुदेवो यावता तत्परिपोषणं भविष्यति तावद् वित्तं दत्त्वा सर्वथा तस्य निर्वाह करिष्यति, पुनश्च 'महया इडिसकारसमुदएण य से निक्खमणं करेइ' महता ऋद्धिसत्कारसमुदयेन तस्य निष्क्रमणं करोति-महद्धिसत्कारैस्तस्य दीक्षामोहत्सवं करिष्यतीति भावः । 'दोचपि तच्चपि घोसणं घोसेह' द्वितीयमपि तृतीयमपि घोषणां घोषयत-हे देवानुप्रियाः ! यूयमेवंविधां ममाज्ञाघोषणां द्विवारं त्रिवारं चाहे वह राजा हो, युवराज हो, ईश्वर हो, तलवर हो, माडम्बिक हो, कौटुम्बिक हो, इभ्यश्रेष्ठी हो, रानी हो, कुमार हो, या कुमारी हो, जो भी भगवान अर्हत् अरिष्टनेमि के समीप प्रव्रजित होना चाहते हों उन्हें कृष्ण वासुदेव प्रव्रज्या लेने की आज्ञा देते हैं। जो कोई प्रवजित होगा उसके पीछे घर में जो कोई बाल, वृद्ध और रोगी होंगे उनका परिपोषण कृष्ण वासुदेव स्वयं अपनी तरफ से करेंगे, और जो दीक्षित होंगे उनका दीक्षामहोत्सव बहुत बडे समारोह के साथ श्रीकृष्ण अपनी ओर से ही करेंगे । इस . प्रकार दो बार-तीन बार घोषणा करके मेरे पास आओ और मुझे રાજા હોય, યુવરાજ હૈય, ઈશ્વર હોય, તલવર હેય, માડંબિક હેય, કૌટુંબિક હોય, ઈભ્યશ્રેણી હોય, રાણું હેય, કુમાર હોય, કુમારી હોય તે ભગવાન અહંત અરિઇનેમિ પાસે દીક્ષા લેવા ચાહતા હોય તો તેને કૃષ્ણ વાસુદેવ દીક્ષા લેવાની આજ્ઞા આપે છે. જે કઈ દીક્ષા લેશે તેના ઘરમાં જે કઈ બાલ, વૃદ્ધ અને રોગી હશે તેનું પાલનપોષણ કૃષ્ણ વાસુદેવ તમામ પ્રકારે કરશે, અને જે દીક્ષા લેશે તેમને દીક્ષામહોત્સવ ઘણું મેટા સમારોહથી શ્રી કૃષ્ણ પિતાના તરફથી કરશે. આ પ્રકારે બે ત્રણ વાર ઘોષણા કરીને મારી પાસે આવે અને મને સૂચિત કરે. ત્યાર પછી તે કૌટુંબિક
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy