SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ८५ - मुनिकुमुदचन्द्रिका टीका, अरिष्टनेमिदर्शनार्थ कृष्णस्य गमनम् - सएणं' कनकतिन्दसकेन 'कीलेमाणी२ चिटई क्रीडन्ती २ तिष्ठति । 'तिन्दुसक' - इति कन्दुकार्थों देशीशब्दः । तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'अरहा अरिठ्ठनेमी' अर्हन् अरिष्टनेमिः 'समोसढे' समवसृतः= समागतः, 'परिसा णिग्गया' परिपन्निर्गता-धर्मकथाश्रवणाय जनसमुदायरूपा परिषत् स्वस्वगृहान्निष्क्रान्ता । 'तए णं से कण्हे वासुदेवे' ततः खलु स कृष्णो वासुदेवः, 'इमीसे कहाए लट्टे समाणे' अस्याः कथाया लब्धार्थः सन्= 'भगवदरिष्टनेमिरागत' इति वृत्तान्तं ज्ञात्वेत्यर्थः, 'पहाए जाब विभूसिए' स्नातो यावद् विभूषितः, “गयसुकुमालेणं कुमारेणं' गजसुकुमारेण कुमारेण 'सद्धिं' सार्द्धम्-स्वानुजेन गजसुकुमारेण कुमारेण सह, 'हत्थिखंधवरगए' हस्तिस्कन्धवरगता=गजकन्धरामारूढः, 'सकोरंटमल्लदामेणं' सकोरण्टमाल्यदाम्ना-कोरण्टमाल्यस्य दाम कोरण्टमाल्यदाम तेन सह वर्तते यत्तेन-पीतवर्णपुष्पमालासहितेन "छत्तेणं धरिजमाणेणं' छत्रेण ध्रियमाणेन 'सेयवरचामराहिं उद्धव्यमाणीहिं' श्वेतवरचामरैरुद्धवद्भिः चीज्यमानैः-श्रेष्ठश्वेतचामरैश्चोपलक्षित इत्यर्थः, 'वारवईए नयरीए' द्वारावत्या नगर्याः 'मझमज्झेणं' मध्यमध्येन 'अरहओ अरिहनेमिस्स' अहतोऽरिष्टनेमे = पायवंदए' पादवन्दका चरणवन्दनार्थीत्यर्थः, "णिग्गच्छमाणे पर आयी और वहाँ सोने के गेंद से खेलने लगी। उसकाल उस समय में अर्हत् अरिष्टनेमि उस द्वारका नगरी में पधारे। जिससे धर्मकथा सुनने के लिये परिषद् अपने २ घर से निकली। उसके बाद कृष्ण वासुदेवने भगवान् के आने का वृत्तान्त सुनकर स्नान किया और यावत् भूषणों से विभूषित हो अपने छोटे भाई गजसुकुमाल कुमार के साथ हाथी पर बैठे करण्ट फूलों की माला से युक्त छत्र से तथा बोजते हुए चामरों से सुशोभित वह कृष्ण वासुदेव द्वारावती नगरी के मध्य से अहत् अरिष्टनेमि के समीप उनके चरणवन्दन के लिये निकले । उस समय द्वारका તે સમયે અહત અરિષ્ટનેમિ ભગવાન તે દ્વારકાનગરીમાં પધાર્યા. તેથી ધર્મકથા સાંભળવા માટે પરિષદ પિતાપિતાને ઘેરથી નીકળી. ત્યારપછી કૃષ્ણ વાસુદેવ ભગવાનના આવવાના વૃત્તાન્ત સાંભળી સ્નાન કરી ચાવત આભૂષણથી વિભૂષિત થઈ પિતાના નાનાભાઈ ગજસુકુમાલ કુમારની સાથે હાથી ઉપર બેઠા. કુરટ ફૂલેની માલાથી યુકત છત્રથી તથા વિંજાતા ચામથી સુશોભિત તે કૃષ્ણવાસુદેવ દ્વારાવતી નગરીના મધ્યમાંથી અર્હત્ અરિષ્ટનેમિની પાસે તેમનાં ચરણવંદન કરવા માટે નીકળ્યા. તે
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy