SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, कृष्णस्य वरमाप्तिः ७९ यौवनकमनुप्राप्तः-उन्मुक्तबालभावः = परित्यक्तबालस्वभावः, यौवनकम् = तरुणावस्थाम् अनुप्राप्त समाप्तः सन् 'अरहओ अरिट्टनेमिस्स' अतोऽरिष्टनेमे 'अंतियं मुंडे जाव पव्वइस्सइ'. अन्तिकं मुण्डो यावत् प्रत्रजिष्यति । 'कण्हं वासुदेवं दोच्चंपि तचंपि' कृष्णं वासुदेवम् द्वितीयमपि तृतीयमपि वारम् ‘एवं'. एवम् = 'भविष्यति तव लघुभ्राता' इति 'वयइ' वदति, 'वइत्ता' उदित्वा 'जामेव दिसं पाउन्भूए' यस्या एव दिशः प्रादुर्भूतः 'तामेव दिसं पडिगए' तामेव दिशं प्रतिगतः ।। मू. २० ॥ तए णं से कण्हे वासुदेवे पोसहसालाओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव. देवई देवी तेणेव उवागच्छइ, उवागच्छित्ता देवईए देवीए पायग्गहणं करेइ, करित्ता एवं वयासीहोहिति णं अम्मो! ममं सहोदरे कणीयसे भाउति कट्ट देवई देवि इटाहिं जाव आसासइ, आसासित्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए। तए णं सा देवई देवी अन्नया कयाइं तंसि तारिसगंसि जाव सीहं सुमिणे पासेत्ता पडिबुद्धा जाव हट्ठतुहियया गब्भं सुहं सुहेणं परिवहइ ॥ सू० २१ ॥ टीका ... 'तए णं' इत्यादि । 'तए णं से कण्हे वासुदेवे' ततः खलु स कृष्णो वासुदेवः 'पोसहसालाओ पडिनिक्खमई' पौषधशालातः प्रतिनिष्क्राम्यति, बीतने पर अर्थात् युवावस्था प्राप्त होते ही अर्हत् अरिष्टनेमि के समीप मुंडित हो प्रत्रजित होगा। उस हरिणैगमेषी देवने कृष्ण वासुदेव से दुवारा तिवारा भी पूर्वोक्त प्रकार से कहा। अनन्तर जिस दिशा से वह आया था उसी दिशा की और वापिस चला गया ॥ सू०. २० ॥ उसके बाद वह कृष्ण वासुदेव पौषधशाला से निकल कर બાલ્યાવસ્થા વીતી જતાં. અર્થાત યુવાવસ્થા પ્રાપ્ત થતાંજ અહંત અરિષ્ટનેમિની પાસે મુંડિત થઈ દીક્ષા લેશે. તે હરિëગમેષ દેવે કૃષ્ણવાસુદેવને બીજી વાર ત્રીજી વાર ઉપર પ્રમાણે કહ્યું, અને પછી જે દિશામાંથી તે આવ્યો હતો તે જ દિશા તરફ પાછો ચાલ્યા ગયે. (સૂ૨૦) ત્યારપછી તે કૃષ્ણવાસુદેવ પૌષધશાળામાંથી નીકળી દેવકી દેવીની પાસે આવ્યા
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy