SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ७० अन्तकृतदशाङ्गसूत्रे तान् पडपि अनगारान्, 'अणिमिसाए दिट्ठीए' अनिमिपया दृष्ट्या निमेपरहितया निश्चलया दृष्ट्या 'पेहमाणी २' प्रेक्षमाणा२=पुनः पुनरवलोकयन्ती 'मुचिरं णिरिक्खइ' सुचिरं निरीक्षते-अनिमिषेण लोचनेन पश्यन्त्यपि अतृप्ता सती बहुकालमवलोकयतीति भावः, 'णिरिक्वित्ता वंदइ णमंसई' निरीक्ष्य वन्दते नमस्यति, वंदित्ता णमंसित्ता जेणेच अरिहा अरिटनेमी तेणेव उवागच्छइ, उवागच्छित्ता अरहं अरिहनेमि तिक्खुत्तो आयाहिणपयाहिणं करेइ, करित्ता वंदाइ णमंसइ, वंदित्ता णमंसित्ता' वन्दित्वा नमस्थित्वा यत्रैव अर्हन् अरिष्टनेमिः तत्रैव उपागच्छति, उपागत्य अर्हन्तमरिष्टनेमि विकृत्व आदक्षिणप्रदक्षिणम् करोति, कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्यित्वा 'तमेव धम्मियं जाणप्पवरं' तमेव धार्मिक यानप्रवरं-धार्मिकम् केवलधर्मकृत्यकरणाय परिरक्षितं रथमिति भावः 'दुरोहति दुरुहित्ता जेणेव वारवई णयरी तेणेव उवागच्छइ, उवागच्छित्ता वारवई णयरिं अणुप्पविसइ' दुरोहति-दुरुह्य यत्रैव द्वारावती नगरी तत्रैव उपागच्छति, उपागत्य द्वारावती नगरीम् अनुपविशति, 'अणुपविसित्ता, जेणेव सए गिहे जेणेव वाहिरिया उवट्ठाणसाला' अनुपविश्य यत्रैव स्वकं गृहं यत्रैव बाह्या उपस्थानशाला, उपस्थानशाला-उपस्थानमण्डपः, 'तेगेव उवागच्छइ, उवागच्छित्ता धम्मियाओ जाणप्पवराओ पञ्चोरुहइ, पच्चोरुहिता जेणेव सए वासघरे जेणेव सए सयणिज्जे तेणेव उवागच्छइ, उवागच्छित्ता सयंसि सयणिज्जसि निसीयइ' तत्रैव उपागच्छति उपागत्य धार्मिकाद् यानप्रवरात् प्रत्यवरोहति, प्रत्यवरुह्य यत्रैव स्वकं वासगृहम् यत्रैव स्वकं शयनीयम् , शयनीयं शय्या, तत्रैव उपागच्छति, उपागत्य स्वके शयनीये 'निसीयइ' निपीदति-उपविशति ।। सू० १६॥ हुई बहुत काल तक निरखती रही। बाद में उन्हें वन्दन नमस्कार कर भगवान् अहेत् अरिष्टनेमि के पास आयी और भगवान को विधिपूर्वक वन्दन नमस्कार किया। बाद में अपने धार्मिक रथ पर चढकर द्वारका के मध्य होकर चली और कम से अपनी बाहरी उपस्थानशाला (वैठक ) में पहुँची, वहाँ अपने श्रेष्ठ धार्मिक रथ ગયાં. તે છએ અનગારને અનિમેષદષ્ટિથી જોતી થકી બકાલ સુધી નિરખવા લાગી. પછી તેમને વંદન-નમસ્કાર કરી ભગવાન અહંત અરિષ્ટનેમિની પાસે આવી. અને ભગવાનને વિધિપૂર્વક વંદન નમસ્કાર કર્યા પછી પિતાના ધાર્મિક રથ ઉપર ચઢીને દ્વારકાની વ ચ્ચે થઈને ચાલી અને ક્રમથી પોતાની બહારની ઉપસ્થાનશાલા
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy