SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गमत्रे ॥ मूलम् ॥ ॥ सूलम् ॥ तए णं सा देवई देवी अरहओ अरिट्रनेमिस्स अंतिए एयमदं सोचा णिसम्म हट्टतुट्ट जाव हियया अरह अरिटनेमि वंदइ नमसइ, वंदित्ता नमंसित्ता जेणेव ते छ अणगारा तेणेव उवागच्छइ, उवागच्छिन्ता, ते छप्पि अणगारे वंदइ णमंसइ, वंदित्ता णमंसित्ता आगयपण्डया पप्पुयलोयणा कंचुयपडिक्खित्तया दरियवलयवाहा धाराहयकलंवपुप्फगं पिव समूससियरोमकूवा ते छप्पि अणगारे अणिमिसाए दिट्टीए पेहमाणी२ सुचिरं णिरिक्खइ, णिरिक्खित्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता जेणेव अरिहा अरिट्रनेमी तेणेव उवागच्छइ,उवागच्छित्ता, अरह अरिहनेमिं तिक्खुत्तो । आयाहिणपयाहिणं करेइ, करिता वंदइ णमंसइ, वंदित्ता णमंसित्ता, तमेव धस्मियं जाणप्पवरं दुरूहइ, दुरूहित्ता जेणेव वारवई णयरी तेणेव उवागच्छइ, उवागच्छित्ता वारवई णयरिं अणुप्पविसइ, अणुप्पविसित्ता जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छिन्ता धम्मियाओ जाणप्पवराओ पचोरुहइ, पच्चोरुहिता जेणेव सए वासघरे जेणेव सए सयणिज्जे तेणेव उवागच्छइ, उवागच्छित्ता सयंसि सयणिज्जसि निसीयइ ॥ सू० १६ ॥ ॥ टीका ॥ __'तए णं' इत्यादि । 'तए णं सा देवई देवी' ततः खलु सा देवकी देवी 'अरहओ अरिटनेमिस्स अंतिए एयमढं सोचा णिसम्म हट्टतुट्ट जाव उसके बाद देवकी देवीने अर्हत् अरिष्टनेमि के मुख से इस वृत्तान्त को सुना और उसे हृदय में अवधारित किया। बाद हृष्टપત્નીના પાસે મુકી દેતો. માટે હે દેવકી ! અતિમુક્તક (એવન્તા) અનગારનાં વચન સત્ય છે. આ બધા તારા જ પુત્ર છે, નહિ કે સુલસા ગાથાપત્નીના. (સૂ૦ ૧૫). - ત્યારપછી તે દેવકી દેવીએ અહંત અરિષ્ટનેમિના મુખેથી આ વૃત્તાન્ત સાંભળીને તે વાતને પિતાના હૃદયમાં અવધારિત કરી. પછી હુણ-તુષ્ટ-હૃદયથી અહંતુ અરિષ્ટ
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy