SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ५३ मुनिकुमुदचन्द्रिका टीका, पडनगारवर्णनम् नगारावागताविति कृतकृत्यम्; हृष्टं च तुष्टं च यच्चित्तं तेनानन्दिता, 'पीइमणा' प्रीतिमना:-प्रीतिस्तृप्तिः उत्तमवस्तुमाप्तिरूपा, सा मनसि यस्याः सा प्रीतिमनाः-तृप्तचित्तेत्यर्थः, 'परमसोमणस्सिया' परमसौमनस्यिता-सातिशयप्रमोदभावसंपन्नेत्यर्थः, 'हरिसवसविसप्पमाणहियया' हर्षवशविसर्पदयाहर्षवशाद् विसर्पत्-पसरद् हृदयं यस्याः सा-हर्षातिशयप्रवर्द्धमानमनाः, महापु-. रुषाणामाकस्मिकागमनेन पूर्णचन्द्रोदयेन सागरवत् प्रमोदातिशयेन देवकीहृदयपध्र प्रफुल्लितं जातमिति भावः; 'आसणाओ अब्भुटेइ ' आसनादभ्युत्तिष्ठति आसनं परित्यज्याभ्युत्थानं करोतीत्यर्थः, 'अन्भुठित्ता सत्तटुपयाई अणुगच्छइ' अभ्युत्थाय सप्ताष्टपदानि अनुगच्छति-मुनिसंमुखं याति, 'अणुगच्छित्ता तिक्खुत्तो' अनुगम्य विकृत्वः 'आयाहिणपयाहिणं करेइ' आदक्षिणप्रदक्षिणं करोति, 'करित्ता वंदइ णमंसइ' कृत्वा वन्दते नमस्यति, 'वंदित्ता णमंसित्ता' वन्दित्वा नमस्यित्वा 'जेणेव भत्तघरे तेणेव उवागच्छइ' यत्रैव भक्तगृहं तत्रैवोपागच्छति, 'उवागच्छित्ता' उपागत्य, 'सीहकेसराणं मोयगाणं' सिंहकेसराणां मोदकानाम् , चतुरशीतिविशिष्टवस्तुविनिर्मिता मोदकाः सिंहकेसरमोदका उच्यन्ते थालं भरेइ ' स्थालं भरति, “भरिता ते अणगारे पडिलाभेइ' भृत्वा तौ अनगारौ प्रतिलम्भयति ददाति, 'पडिलाभित्ता' प्रतिलभ्य 'वंदइ णमंसइ" वन्दते नमस्यति, 'वंदित्ता णमंसित्ता' वन्दित्वा नमस्यित्वा 'पडिविसज्जेइ' प्रतिविसर्जयति ॥ सू० ९ ॥. . और बोली-मैं धन्य हूं जो मेरे घर अनगार पधारे। इस हेतु से सन्तुष्टचित्त होने के कारण वह अत्यन्त आनन्दित हुई । मुनियों के पधारने से उसके अन्तःकरण में अपूर्व प्रेम उत्पन्न हुआ और मन अत्यन्त प्रसन्न हुआ। तथा उसका हृदय हर्ष के अतिरेक (आधिक्य) से उछलने लगा, अर्थात् अपूर्व आनन्दित हुआ। विधिपूर्वक वन्दना करके वह मुनियों को रसोईघर में ले गयी। મારે ઘેર અનગાર આવ્યા–આ હેતુથી સંતુષ્ટચિત્ત થવાથી તે બહુ આનંદિત થયા, મુનિઓના પધારવાથી તેને અંતઃકરણમાં અપૂર્વ પ્રેમ પ્રગટયો તથા મન અત્યન્ત પ્રસન્ન થયું, અને તેનું હૃદય હર્ષના અતિરેક (આધિકય)થી ઉછળવા લાગ્યું, અર્થાત્ દેવકી મહરાણું બહુજ આનંદિત થયા અને વિધિપૂર્વક વન્દના કરી પછી બંને મુનિએને વિનંતી કરી રસોડામાં લઈ ગયા. અને સિંહકેસર મેદકને થાળ ભરીને લાવ્યા
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy