SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ४९ मुनिकुमुदचन्द्रिका टीका, पडनगारवर्णनम् अणिक्खित्तेणं तवोकम्मेणं' षष्ठपष्ठेन अनिक्षिप्तेन तपाकर्मणा-अनिक्षिप्तेन= अपरित्यत्तोन-निरन्तरेण तपःकर्मणा तपस्ययेत्यर्थः आत्मानं भावयन्तः= वासयन्तो विहर्तुम् । भगवानाह-यथासुखं हेदेवानुप्रियाः!- यथा युष्माकमात्मवलं शरीरवलं च तथा कुरुतेत्यर्थः । ‘मा पडिबंधं करेह' मा प्रतिवन्धं कुरुत-तपःप्रतिघातरूपं प्रमादं मा कुरुतेत्यर्थः । 'तए णं ते . छ अणगारा' ततः खलु ते षडनगाराः 'अरिट्टनेमिणा अब्भणुण्णाया समाणा जावज्जीवाए छट्टछटेणं जाव विहरंति' अरिष्टनेमिना अभ्यनुज्ञाताः सन्तः यावज्जीवं पष्ठषष्ठेन यावद् विहरन्ति-पष्टषष्ठरूपनिरन्तरतपसाऽत्मानं भावयन्तो विचरन्तीत्यर्थः ।। मू० ७ ॥ । ॥ मूलम् ॥ तए णं ते छ अणगारा अण्णया कयाइं छटुक्खमण.. पारणगंसि पढमाए पोरिसीए सज्झायं करेंति, जहा गोय मसामी, जाव इच्छामो णं भंते ! छट्टक्खमणस्स पारणाए तुब्भेहिं अब्भणुनाया समाणा तिहि संघाडएहिं बारवईए नयरीए जाव अडित्तए । अहासुहं देवाणुप्पिया ! तए णं ते छ अणगारा अरहया अरिटनेमिणा अब्भणुण्णाया समाणा (जीवनपर्यन्त) निरन्तर षष्ठ-पष्टरूप तपस्या के द्वारा अपनी आत्मा को भावित करते हुए विचरने की इच्छा करते हैं। ऐसा सुनकर भगवान् ने उन अनगारों से कहा-हे देवानुप्रियों ! अपने बल पराक्रम के अनुसार जैसा सुख हो वैसा करो, और प्रमाद छोडो । इसके बाद वे छहों अनगार अहंत अरिष्टनेमि से आज्ञा पाकर जावजीव षष्ठ-षष्ठ तप द्वारा अपनी आत्मा को भावित करते हुए विचरने लगे ॥ सू० ७ ॥ ન્તર ષષ્ઠ–ષષ્ઠરૂપ(છઠ છઠ) તપસ્યા દ્વારા અમારા પિતાના આત્માને ભાવિત કરતા કરતા વિચરવાની ઈચ્છા કરીએ છીએ. એવું સાંભળીને ભગવાને તે અનાગારોને કહ્યુંદેવાનુપ્રિયે ! તમારાં બલ પરાક્રમ અનુસાર જેમ સુખ થાય તેમ કરે, અને પ્રમાદ છેડે. ત્યાર પછી તે છએ અનગાર અહંત અરિષ્ટનેમિની આજ્ઞા લઈ જાવव १४-५४ तपद्वारा पाताना मामाने भावित ४२ता वियरवा साया. (सू०७)
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy