SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, अणीयससेनवर्णनम् यथा गौतमस्तथा यथा गौतमो :महाजनशब्दं श्रुत्वा भगवत्समीपमेत्य धर्म श्रुत्वाऽनगारो. जातस्तथाऽणीयसकुमारोऽपि । 'नवरं' विशेषस्तु, गौतममुनिना सामायिकादीन्येकादशाङ्गानि समधीतानि, तस्य दीक्षापयो द्वादशवर्षाणि अणीयससेनकुमारस्तु सामायिकादीनि चतुर्दश पूर्वाणि अधीते, विंशतिवर्षाणि पर्यायः विंशतिवर्षपर्यन्तदीक्षापर्यायः, शेषम् तथैव यावच्छत्रुञ्जये पर्वते मासिक्या संलेखनया यावत्सिद्धः-मासिक्या मासावधिकया, संलेखनया अनशनरूपया यावत् सिद्धः मुक्तिं गतः । एवं खलु हे जम्बूः ! श्रमणेन यावत् मोक्षं सम्माप्तेन अष्टमस्य अङ्गस्य अन्तकृतदशानां तृतीयस्य वर्गस्य प्रथमस्य अध्ययनस्य अयमर्थः प्रज्ञप्तः अणीयसकुमारस्य मोक्षरूपोऽर्थः प्रतिपादितः ॥ मू० ४॥ कलरव सुनकर गौतम कुमार के समान घर से निकल भगवान् के पास जाकर धर्म सुनने के बाद अनगार होगये । विशेष केवल इतना है-- इन्होंने सामायिक आदि चौदह पूर्वोका अध्ययन किया और बीस वर्ष दीक्षापर्याय पाली । उसके बाद शत्रुञ्जय पर्वत का आरोहण कर, मासिक संलेखना के द्वारा मोक्ष को प्राप्त हुए। बाकी चरित्र गौतम के ही समान है। भेद इतना ही है कि गौतम अनगार सामायिक आदि ग्यारह अङ्ग पढे और बारह वर्षे संयम पाले। हे जम्बू ! श्रमण भगवान महावीर ने अन्तकृतदशा-नामक आठवें अङ्ग के तृतीय वर्ग के प्रथम अध्ययन में अणीयससेन कुमार के मोक्षरूप अर्थ का उक्त प्रकार से वर्णन किया है ॥ सू० ४॥ નીકળી ભગવાનની પાસે જઈ ધર્મ સાંભળ્યા અને પછી અનગાર થઈ ગયા. વિશેષ માત્ર એટલું છે—કે ગૌતમ અનગાર સામાયિક આદિ અગીઆર અંગ ભણ્યા તથા બાર વર્ષ સંયમ પાળે, તેમણે સામાયિક આદિ ચૌદ પૂર્વેનું અધ્યયન કર્યું અને વીસ વર્ષ સુધી દીક્ષા પર્યાય પાળે. ત્યાર પછી શત્રુંજય પર્વતનું આરોહણ કર્યું. માસિક લેખન દ્વારા મોક્ષને પ્રાપ્ત થયા. આ બધું ચરિત્ર ગૌતમનાજ જેવું છે. ક હે જમ્મુ ! શ્રવણે ભગવાન મહાવીરે અતકતદશા નામના આઠમાં અંગના તૃતીયવર્ગ સંબંધી પ્રથમ અધ્યયનમાં અણીયસ સેનકુમારના મેક્ષરૂપ અર્થનું ઉક્ત ५३ वर्णन यु छे. (सू० ४) .....
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy