________________
अगारधर्मसञ्जीवनी टीका अ. १ चम्पानगरीवर्णनम्
३१
श्रवणान्धार्या अर्थावधारणाद्गृहीतार्था, सामयिकार्थमन करणात्पृष्टार्थाः, प्रश्नार्थाभिगमनादभिगृहीतार्थाः, इत्थम्भूतस्यार्थस्योपलम्भाद्विनिश्चितार्थाः, निर्ग्रन्थमवचनतो विद्युधैरप्यनतिभेद्या, अस्थिमज्जानुगतजिनममाण सन्तः पुनकलनादीन् प्रत्यपि - "जैवातृका. ! इदमेव निर्ग्रन्थप्रवचन परमार्थ' शेपोऽनर्थ', यदपि च धनधान्यपुत्रकनककान्तानन्धुप्राज्यराज्यविलासादिक तदपि क्षणभगरतया, परिणामनीरसतया, निर्ग्रन्थप्रवचनपथकण्टकतया च परिहरणीयमेव, कपाय लुपिताऽऽशयो हि नैहिको नाप्यामुष्मिक इत्युभय लोकपरिभ्रष्टः कष्टपरिणामोऽनुशोचति न च स्वप्नेऽपि कल्पतेऽल्पी यसेऽपि श्रेयसे, तन्मृतमनु, गृहद्वारमात्रमुपयान्तीं रमणीं, चितास्थलीकक्षा और जुगुप्सा (दुगुडा) रहित, अर्थ के श्रवण करने से नार्थ, अर्थ को धारणा करनेसे गृहीतार्थ, सन्दिग्य विषय मे प्रश्न करने से पृष्टार्थ, पूठे हुए अर्थ को ममझ लेनेसे अभिगृहीतार्थ, 'इत्थम्भूत' (यह अर्थ ऐसा ही है) अर्थ को जान लेनेके कारण विनिश्चितार्य, और देवनाओं द्वारा भी निर्ग्रन्य-प्रवचन से चलायमान न होनेवाले थे। उनकी हड्डी-हड्डी और मिंजी - मिंजी मे जिन भगवानका प्रेम रमा हुआ था । वे अपने पुत्र और पत्नी आदिको भी ऐसा समझाते थे
"जैवातृक । यह निर्ग्रन्थ प्रवचन ही परमार्थ है, शेष मव अनर्थ हैं । वन-धान्य, सुत - सुवर्ण, पत्नी-परिवार प्राज्य - राज्य, यह सब क्षणभंगुर है, परिणाममें दुखदाई है और निर्ग्रन्थ प्रवचन के पथका कण्टक है, इसलिए यह त्यागने योग्य है । जो कपायों से कलुषित हृदय ઘરના ખારણા ખુના રાખનારા, નથ પ્રચનમા શ કાક્ષા અને જુગુપ્સા (દુર્ગુ છા)થી રહિત, અનુ શ્રવણુ કવાયી લખ્યા, અની ધારણા કરવાથી ગૃહીતા, સદિગ્ધ વિષયમાં પ્રશ્ન કરવાચી પૃષ્ટા પૂછેલા અર્થને સમજી सेवाथी गभिगृहीतार्थ, इत्यभूत अर्थने लगी सेवाने द्वारा विनिश्चितार्थ, मने દેવતાઓ દ્વારા પણ નિર્માંન્થ–પ્રવચનથી ચલાયમાન ન થાય તેવા હતા એમના હાડહાડમા અને મન્નાએ મજ્જામા જિન ભગવાનને પ્રેમ નમણુ થઈ રહેલે હતે તેએ પેાતાના પુત્ર અને પત્ની આદિને પણ એમ સમજાવતા હતા –
હું આયુષ્યમ તે 1 એ નિન્ય પ્રવચન જ પરમાર્થ છે, બાકી બધે અન छे धन-धान्य, सुत-सुवर्थ, पत्नी-परिवार, प्रान्य-राज्य से मधु क्षणभर छे, પરિણામે દુખદાયી છે અને નિત્થ--પ્રવચનના પથના કટકે છે, તેથી એ મધુ ત્યજવાગ્ય છે કષાયેાથી કર્ણષત જે હૃદય છે તે નથી અહીંનુ કે નથી તહીંનુંએક