________________
ग्रन्थमशस्तिः
॥ ग्रन्थप्रशस्ति ॥ (अनुष्टुप् ) देशस्य मेदपाटस्य राजधानी चिरन्तनी । ख्यातोदयपुराऽऽस्यास्ति, तस्या आसन्नवर्त्तिनि ॥ १ ॥ प्रधानमन्त्रिण श्रीमत्कोठारिजिमहाधिय. । आडग्रामान्तिके गङ्गोद्भवोद्यानेऽतिम जुले ॥ २ ॥
२४५७
अश्व-सवर - भाषाऽ-ऽभि - सम्मिते वीरवत्सरे । मङ्गलेऽहनि सप्तम्यां तपस्ये धवले दले ॥ ३ ॥ उपासकदशाङ्गस्य व्याख्या सर्वोपयोगिनी । यत्नात्सन्दर्भिता - ऽगार, - धर्मसञ्जीवनी मंया ॥ ४ ॥ १ - मया =यासिलालेनेत्यर्थ'
५२७
दशोही श्रावकोने इन ग्यारह प्रतिमाओं को पालनकिया और विसवर्ष श्रावकके व्रतोकी पर्याय रह+र अन्तसमय में मामलका अनशनपूर्वरु समाधिकरण अगीकार किया जिससे वे विधर्म नामके प्रथम देवलोकके विभिन्न विमानों में चारपत्योपम स्थितिवाले देव उत्पन्न हुए । आगे वे देवपर्याय पूर्णकरके महाविदेह क्षेत्र में मनुष्यपर्याय धारण करके तपस्या ( तप सजमकी आराधना) करके सिद्धगति को प्राप्त होवेंगे ॥१२॥ | ग्रन्थप्रशस्ति |
पाट (मेवाड ) देशकी प्राचीन राजधानी उदयपुर है । उसके निकट || १ || आड ग्राममें श्रीमान् धीमान् प्रधानमन्त्री कोठारीजीका 'गगोद्भव' नामक उद्यान है । वह अत्यन्त मनोहर है ॥ २ ॥ उस उद्यान में, चैत्र शुक्ला सप्तमी मंगलवार, वीर सवत् चौवीस सौ सत्तावन (२४५७ ) के दिन ||३ मैंने ( घासीलाल नामक मुनिने) सर्व साधारण के ગ્રન્થપ્રશસ્તી
તેની નિકટ (૧)
મેવાડ (મેદપાટ) દેશની પ્રાચીન ગજધાની દયપુ છે
આડ ગામમાં શ્રીમાન્ ધીમાન્ પ્રધાનમત્રી ઊરીજીનુ ગગોદ્ભવ, નામનુ ઊદ્યાન છે. એ અત્યત મનહર છે (ર) એ Cદ્યાનમા ચૈત્ર સુદ સાતમ ને મગળવાર, વીર ભવત્ ૨૪૫૭ને દિને (૩) મે (ધામીલાલ મુનિ) સમધારણને ઉપયેગી