________________
५१८
॥ दशमाध्ययनम् ॥ ___ सम्पति दशममभ्ययन समारभ्यते 'दसमस्स' इत्यादि ।
मूलम्-दसमस्स उक्खेवो । एवं खल जबू। तेणं कालेणं तेणं समएणं सावत्थी नयरी, कोट्टए चेइए, जियसत्तू राया। तत्थ णं सावत्थीए नयरीए सालिहीपिया नाम गाहावई परिवसइ, अड्डे, दित्ते। चत्तारि हिरण्णकोडीओ, निहाणपउत्ताओ चत्तारि हिरण्णकोडीओ बुड्डिपउत्ताओ, चत्तारि हिरण्णकोडीओ पवित्थरउपत्ताओ, चत्तारि वया दसगोसाहस्सिएण वएण, फग्गुणी भारिया ॥२७३॥
छाया-दशमस्योत्क्षेपः। एव खलु जम्बूः ! तस्मिन् काले तस्मिन् समये श्रावस्ती नगरी, कोष्टक चैत्यम्, जितशत्रु राजा। तन खलु श्रावस्त्या नगयाँ शाल यिकापिता नाम गाथापतिः परिवसति । आढयो दीप्त' । चतस्रो हिरण्यकोटयों निधानप्रयुक्ताः, चतस्रो हिरण्यकोटयो वृद्धिप्रयुक्ताः, प्रतस्रो हिरण्यकोटयामविस्तरप्रयुक्ताः, चत्वारो बजा दशगोसाहसिकेण ब्रजेन । फाल्गुनी भार्या ॥२७॥
॥दशवा अध्ययन ॥ टीकार्थ-'दसमस्से' त्यादि। दसवें अध्ययनका उत्क्षेप पूर्ववत् । सुधर्मा स्वामी बोले-हे जम्ब ! उसकाल उस समय, श्रावस्ती नगरी, कोष्ठक चैत्य, और जितशत्रु राजा था। उस श्रावस्ती नगराम शालेयिकापिता नामक गाथापति निवास करता था। उसके चार करोड सोनैया खजानेमे थे, चार करोड व्यापारमें लगे थे और चार करोड लेन देनमे लगे थे । दस दस हजार गायोके चार गोकुल थे। उसकी पत्नीका नाम फाल्गुनी या ॥२७॥
દશમું અધ્યયન टीकार्थ-'दसमस्से' त्याशिमा मध्ययनना A५ पूर्ववत् सुधारवाभा બેયા હે જ બૂ ! એ કાળે એ સમયે, શ્રાવતી નગરી, કોઠક નૌત્ય અને જિતશત્રુ રાજા હતા એ શ્રાવસ્તી નગરીમા શલેયિકાપિતા નામક ગાથાપતિ રહેતા હતા તેની પાસે ચાર કરોડ ના ખજાનામાં હતા, ચાર કરોડ વેપારમાં લાગેલા હતા અને ચાર કરોડ લેણ-દેણમાં રેકાયેલા હતા દસ-દસ હજાર ગોવગય પશુઓના ચાર ગોકુળ હતા એની પત્નીનું નામ ફાગુની હd (૨૭૩)