________________
अगारधर्मसञ्जीवनीटीका अ ९ मू० २६९-२७२ अभ्ययनसमाप्तिः ५१७ नानात्वमरुणगवे विमाने उपपात । महाविदेहे वर्षे सेत्स्यति ॥२७२॥ निक्षेपः॥
सप्तमस्यास्योपासकदशना नवमम व्ययन
समाप्तम् ॥९॥
इतिश्री-विश्वविरयात-जगदल्लभ-प्रसिद्धवाचा-पञ्चदशभापाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-बादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजमदत्त-"जैनशास्त्राचार्य"-पदभूपित-कोल्हापुरराजगुरु वाल्ब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्य श्री घासीलालव्रति-विरचितायामुपासमदशागमूत्रस्याऽगारधर्मसञ्जीवन्या ख्याया व्याख्याया नवम नन्दीनीपित्राख्यम ययन
समाप्तम् ॥ ९ ॥
कुटुम्य का भार सौंपा। अपने धर्मप्रज्ञप्ति स्वीकार की। वीस वर्ष तक श्रावकपनका पालन किया। अरुणगव विमानमें उत्पन्न हुआ। महाविदेह क्षेत्रमें सिद्ध होगा ॥२७॥ निक्षेप पूर्वकी तरह ॥ सातवा अग उपासकदशाके नौवे अध्ययनकी अगारसञ्जीवनी
टीकाका हिन्दी-भाषानुवाद समाप्त ॥ ९ ॥
ધર્મપ્રજ્ઞપ્તિને સ્વીકાર કર્યો વીસ વર્ષ સુધી શ્રાવકપણુ પાલન કર્યું અરૂણગવ વિમાનમા ઉત્પન્ન થયે મહાવિદેહ ક્ષેત્રમાં સિદ્ધ હશે (૨૨) નિક્ષેપ પૂર્વવત
સાતમા આગ ઉપાસદશાના નવમા અધ્યયનની અગાર
સજીવનીટીકાને ગુજરાતી-અનુવાદ સમાપ્ત ૯