________________
-
-
-
अगारधर्मसञ्जीवनी टीका अ ८ मू. २६२-२६८ महाशक्तिगतिवर्णनम् ५१३ माणे विहरइ।।२६६॥तए ण समणे भगव महावीरे अन्नया कयाइ रायगिहाओ नयराओ पडिणिक्खमइ, पडिणिक्खमित्ता वहिया जण वयविहारं विहरइ ॥२६७॥ तए णं से महासयए समणोवासए बहहिं सील जाव भावेत्तावीसं वासाइं समणोवासगपरियाय पाउणित्ता, एकारस उवासगपडिमाओ सम्म काएण फासित्ता मासियाए सलेहणाए अप्पाण झूसित्ता सट्रि भत्ताइ अणसणाए छेदेत्ता आलोइयपडिकते समाहिपत्ते कालमासे काल किच्चा सोहम्मे कप्पे अरुणवडिसए विमाणे देवत्ताए उववन्ने । चत्तारि पलिओवमाड ठिई। महाविदेहे वासे सिज्झिहिइ ॥२६८॥ निक्खेवो ॥
सत्तमस्स अगस्स उवासगदसाण अहम
अज्झयण समत्त ॥८॥ विहरति ॥२६६।। तत खलु श्रमणो भगवान् महावीरोऽन्यदा कदाचिद् राजगृहानगरात्प्रतिनिष्कामति, प्रतिनिष्क्रम्य पहिर्जनपदविहार विहरति ।। २६७॥ ततः खलु स महाशतकः श्रमणोपासको पहुभिः शील यावद भावयित्वा विंशति वर्षाणि श्रमणोपासकपर्याय पालयित्वा, एकादशोपासकप्रतिमा. सम्यक् कायेन स्पृष्ट्वा मासिक्या सलेविनयाऽऽत्मान जोपयित्वा पष्टिं भक्तान्यनशनेन उिवा, आलोचित नमस्कार करके सयम और तपसे आत्माको भाते हुए विचरने लगे।।२६६॥ तदनन्तर एक समय श्रमण भगवान महावीर राजगृह नगरसे निकले और देश देश विचरने लगे ॥ २६७॥ तन महाशतक आवक बहुतसे शील आदिसे यावत् आत्माको भाषित करके वीस वर्ष तक श्रावकपर्याय पालकर ग्यारह प्रतिमाओका भलीभाति सेवन कर मासिकी ( एक मासकी) सलेखनासे आत्माको जूपित (सेवित) कर, साठ આત્માને ભાવિત કરતા વિચારવા લાગ્યા (૨૬૬) પછી એક સમયે શ્રમણ ભગવાન શ્રી મહાવીર પ્રભુ રાજગૃહ નગરથી નીકળ્યા અને દેશદેશ વિચરવા લાગ્યા (૨૬૭) પછી મહાશતક શ્રાવક ઘણું શીલ આદિ તથા રાવત આત્માને ભાવિત કરીને વિસ વર્ષ સુધી શ્રાવક પચાય પાળીને, અગિઆર પ્રતિમાઓને સારી સેવીને, માસિકી (એક માસની) સખનાથી આત્માને જૂષિત (સેવિત કરીને, સાઠ ભકતનું અનશન