SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ॥ श्री वीतरागाय नमः ।। जैनाचार्य-जैनधर्मदिवार-पूज्य-श्रीधामीलाल-प्रतिविरचितयाअगारधर्मसजीवन्यास्यया व्याख्यया समलङ्कृतं श्री उपासकदशाङसूत्रम् ..... ॥ मङ्गलाचरणम् ॥ श्रीसिद्धराज स्थिरसिद्धिराज्य प्रद गत सिद्धिगति विशुद्धम् । निरञ्जन शाश्वतसोधमध्ये, विराजमान सतत नमामि ॥१॥ नम्रीभूतपुरन्दरादिमुकुटभ्राजन्मणिच्छायया, चित्रानन्दकरी सदा भगवतो यस्याड्विलक्ष्मी. परा। सद्विजाननिरन्तसिन्धुलहरीमग्ना स्वकर्मक्षय, कृत्वाऽनन्तसुखस्य धाम भविन प्रापु श्रये तं जिनम् ॥२॥ संसारसिन्धुसन्तापावर्त्तसपतितान् जनान् । त्राता योऽनुपमस्तस्मै वीराय महते नम ॥३॥ श्रीसुधर्मा महावीर,-लब्धरत्नोज्ज्वलो गणी । निववन्ध तदुक्तार्थ, नमस्तस्मै दयालवे ॥४॥ अर्थतत्करुणालब्ध,-विवेकामृतबिन्दुना । उपासकदशाव्याख्या, घासीलालेन तन्यते ॥५॥ इह खलु भगवतीर्थङ्करोपदिष्टमर्थ रूपमागममुपादाय गणधरा सूत्ररूपेण जग्रन्थु । उक्तश्च "अस्थ भासह अरिहा, सुत्त गथति गणहरा णिउणा" इत्यादि।
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy