________________
॥ श्री वीतरागाय नमः ।।
जैनाचार्य-जैनधर्मदिवार-पूज्य-श्रीधामीलाल-प्रतिविरचितयाअगारधर्मसजीवन्यास्यया व्याख्यया समलङ्कृतं
श्री उपासकदशाङसूत्रम्
.....
॥ मङ्गलाचरणम् ॥ श्रीसिद्धराज स्थिरसिद्धिराज्य
प्रद गत सिद्धिगति विशुद्धम् । निरञ्जन शाश्वतसोधमध्ये,
विराजमान सतत नमामि ॥१॥ नम्रीभूतपुरन्दरादिमुकुटभ्राजन्मणिच्छायया,
चित्रानन्दकरी सदा भगवतो यस्याड्विलक्ष्मी. परा। सद्विजाननिरन्तसिन्धुलहरीमग्ना स्वकर्मक्षय, कृत्वाऽनन्तसुखस्य धाम भविन प्रापु श्रये तं जिनम् ॥२॥
संसारसिन्धुसन्तापावर्त्तसपतितान् जनान् । त्राता योऽनुपमस्तस्मै वीराय महते नम ॥३॥ श्रीसुधर्मा महावीर,-लब्धरत्नोज्ज्वलो गणी । निववन्ध तदुक्तार्थ, नमस्तस्मै दयालवे ॥४॥ अर्थतत्करुणालब्ध,-विवेकामृतबिन्दुना । उपासकदशाव्याख्या, घासीलालेन तन्यते ॥५॥
इह खलु भगवतीर्थङ्करोपदिष्टमर्थ रूपमागममुपादाय गणधरा सूत्ररूपेण जग्रन्थु । उक्तश्च
"अस्थ भासह अरिहा, सुत्त गथति गणहरा णिउणा" इत्यादि।